Book Title: Mruccha Katikam
Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 373
________________ 51 P. 115. L. 3. [दुग्गदजण०] Which afMicts ( makes despair ) the mind of the poor ( being inaccessible to them). P. 115. L 4. [मध्यस्थस्यापि०] Its splendour catches the sight of the indifferent even. [सलिल०]-सलिलेन जलेन सिक्तं आHकृतं, मार्जितं मार्जिनीभिः परिष्कृतं, तदनन्तरं कृतं हरितोपलेपनं यत्र तथाविधस्य. हरितोपलेपनं-गोमयोपलेपनम् [विविध०]-विविधैः सुगन्धिकुसुमानां सुरभिसुमनसां उपहारैः उपायनैः चित्रितो भूमिभागो यस्य.-[दोलाय.] -दोलायमानः अवलम्बितः ऐरावणहस्तभ्रमायितः ऐरावतशुण्डभ्रमजनकः यः मल्लि. कादामगुणः पुष्पमाला तेन अलङ्कृतस्य. मल्लिका---'तृणशून्यं मल्लिकायां तथा स्यात् केतकीफले'-इति विश्वमेदिन्यौ. A kind of jasmine-Jasminum sambac. महारजनोपराग--Colour of safflower. महारजनं–कुसुम्भं. 'स्यात् कुसुम्भं वह्निशिखं महारजनमित्यपि'-अमरः. उपराग-उपरज्यते अनेनेति (र dye-घञ् न लोपः).-[ पवनबला०]-वातवेगोत्पादिता या आन्दोलना तया लसन् दीप्यमानः चञ्चलः योऽग्रहस्तस्तेन. By the fore hand moving to and fro and shining because of the swings produced by the gust of wind. --[तोरण.]-तोरणधारका ये स्तम्भाः तेषां वेदिका भूमिबन्धाः तासु निक्षिप्ताः स्थापिताः समुल्लसन्तः हरिताः चूतपल्लवाः तैः ललामा रम्याः स्फटिकनिर्मिता ये मङ्गलकलशाः पूर्णकुम्भाः तैः अभिरामं रमणीयं उभयपाश्च यस्य तादृशस्य.-[महासुर०-महासुरस्य वक्षस्थलमिव दुभेद्यं वज्रेण लोहनिर्मितकोलविशेषेण निरन्तरप्रतिबद्धं निबिडं यथा तथा बद्धं कनककपाटं यत्र तस्य. मध्यस्थस्य-निस्पृहस्य-Of an indifferent one. ___P. 115. L. 5. [प्रथमं प्रकोष्ठं.] First court. P. 115. L. 6-10. The rows of palaces as white as the moon, conch and lotus-stalks, whitewashed by the handfuls of stucco and decorated with golden stairs embellished with manifold pearls, look intently at Ujjayini through the instrumentality of moonlike faces in the form of crystalline windows festooned with jewels.--[seert.] Glittering or having the same colour as. समाना छाया कान्तिर्यस्य.-[विनिहित०]-विनिहिताः ये मुष्टिपरिमिताश्चर्णास्तैः पाण्डुराः शुभ्रवर्णाः. निळयन्ति-पश्यन्ति. सुधा-'सुधालेपोमृतं स्नुहि'-stucco. The figure here is भ्रान्तिमत्-'भ्रान्तिमानन्यसंवित्तत्तुल्यदर्शने'. Kavyaprakâs'a X. 46. ___P. 115. L. 10. [श्रोत्रियः.] Learned theologian.-[दौवारिकः.] Doorkeeper. P. 116. L. 1. [कलमः.] Particular rice. बुस् –chafi, refuse. P. 116. L. 6. [कवल.] Mouthful.-तैलाभ्यक्तविषाणाः.] Whose horns are anointed with oil. P. 116. L. 8. [सैरिभ.] Buffalo.-[मर्थते.] Is kneaded.

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444