Book Title: Mruccha Katikam
Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 390
________________ 68 • brow of mountain, she, the lamp of Indra's palace points out your paramour's residence.-[ऐरावत.] Indra's elephant-one of the fourteen jewels churned out of the milk ocean.-[आखण्डलः] Indra. 'आखण्डलः सहस्राक्ष ऋभुक्षा'-इत्यमरः (खडि भेदने-वृषादिभ्यः कलच् उणा०१।१०६). Metre वसन्ततिलकम्. P. 145. L. 12. [सकलकलाः]-चतुःषष्टिकलाः-Sixty four arts. Vâtsyâyana Kâmasûtra enumerates them thus: गीतं, वाद्यं, नृत्य, आलेख्यं, विशेषकच्छेद्यं, तण्डुलकुसुमबलिविकाराः, पुष्पास्तरणं, दशनवसनांगरागाः, मणिभूमिकाकर्म, शयनरचनं, उदकवाद्यं, उदकघातः, चित्राश्वयोगाः, माल्यग्रथनविकल्पाः, शेखरापीडयोजना, नेपथ्यसंयोगाः, कर्णपत्रभंगाः, गन्धयुक्तिः, भूषणयोजनं, ऐन्द्रजालाः, कुचुमाराश्च योगाः, हस्तलाघवं, चित्रशाकापूपभक्तविकारक्रियाः, पामकरसासवरागयोजना, सूचीवानकर्माणि, सूत्रक्रीडा, वीणाडमरुकवाद्यानि, प्रहेलिका, प्रतिमाला, दुर्वाचकयोगाः, पुस्तकवाचनं, नाटकाख्यायिकादर्शनं, काव्यसमस्यापूरणं, पट्टिकावेत्रबाणविकल्पाः, तक्षकर्माणि, तक्षणं, वास्तुविद्या, रूप्यरत्नपरीक्षा, धातुवादः, मणिरागाकरज्ञानं, वृक्षायुर्वेदयोगाः, मेषकुक्कुटलावकयुद्धविधिः, शुकसारिकाप्रलापनं, उत्सादने संवाहने केशमर्दने च कौशलं, अक्षरमुष्टिकाकथनं, म्लेच्छितकविकल्पाः, देषभाषाविज्ञानं, पुष्पशकटिका, निमित्तज्ञानं, यन्त्रमातृका, धारणमातृका, संपाव्यं, मानसी, काव्यक्रिया, अभिधानकोशछंदोविज्ञानं, क्रियाविकल्पाः, छलितकयोगाः, वस्त्रगोपनानि, द्यूतविशेषाः, आकर्षक्रीडा, बालक्रीडनकानि, वैनयकीनां वैजयिकीनां व्यायामिकीनां च विद्यानां विज्ञानम्.-Kamasutra p. 33-34. P. 145. L. 14-15 (Verse 34). If you become angry (with your lover) you cannot derive pleasure, but without anger there is no carnal gratification. So feign anger and anger him; be pleased yourself and satisfy your love at the same time. कोपः-'प्रेम्णः कुटिलगामित्वात् कोपो यः कारणं विना' and 'न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते'Sahityadarpana. गीतीवृत्तं-आर्या पूर्वार्धसमं द्वितीयमपि भवति यत्र हंसगते । छन्दोविदस्तदानीं गीतिं ताममृतवाणि भाषन्ते. P. 145. L. 17-20 (Verse 35). She, affected by the sentiment of love, delighted and with locks of hair drenched with rain has come to her lover's abode at the time rendered charming by the clouds and fragrant by the blooming Nipa and the Kadamba flowers. She is affrighted by the thunder of the clouds and eager to see you. (She awaits at the door) and is cleansing her feet soiled "with mud and mire adhered to the anklets. शार्दूलविक्रीडितं वृत्तम्. P. 146. L. 7-10 (Verse 36). May the shop-like, harlot receive · happiness as compensation for the sale of politeness, who is the source of falsity, deception, fraud and haughtiness, the embodi

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444