Book Title: Mruccha Katikam
Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 389
________________ 67 इन्द्रागच्छेति गौरावस्कन्दिन्नहल्यायै जाति० शत० कां० ३ अ० ३. एष एवेन्द्रो य एष तपति &c. अहल्या (that absorbs the day ) अहर्लीयतेऽस्यां - night. गौतम – Moon, इन्द्र - Sun. P. 145. L. 2–3 ( Verse 31 ). Indra ! go on thundering, send down rain and lanch thunderbold in hundreds-(but remember) females, hastening to meet their lovers can never be stopped. अनुष्टुप् measure. ( Also in 26 and 27.) This verse is cited in the Subhâshitâvali but with some discrepency. There it is rather a combination of this and the sixteenth. 'गर्ज वा वर्ष वा मेघ मुश्च वाशनितोमरान् गणयन्ति न शीतोष्णं वल्लभाभिमुखा नराः ।' P. 293. S'ârngadharpaddhati alters : into :. The verse occurs in the S'ubhashitaratnabhândagára also. दीपकालङ्कारः. कारकस्य बह्वीषु क्रियासु सकृद्वत्तित्वात् तथा च काव्यप्रकाशकृत् X. 71. ' सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् । सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ' ॥ P. 145. L. 4-5 (Verse 32). If the cloud thunders-even be it so—men are naturally rude. But gentle lightning, how can you not conceive the cares troubling a feminine heart (lit, do you even not know the affection of the females)? af measure. Cf. 'तारापते कुमुदिनीमनुकूलकान्तां पादेन पीडयसि कम्पयसि द्विजातीन् । विद्वेषमाचरसि किं च वियोगिलोके नक्तंचरस्य भवतः करुणा कुतः स्यान् ॥' Subhashitaratnâkara P. 153. The stanza occurs in the सुभाषितरत्नभाण्डागार. For अयि विद्युत् &c. Cf. - 'सोत्साहा नववारिभारगुरवो मुञ्चन्तु नादं घनाः वाता वान्तु कदम्बरेणुशबला नृत्यन्तु सर्पद्विषः । कान्तवियोगदुःखजलधौ मां वीक्ष्य दीनाननां विद्युत् किं स्फुरसि त्वमप्यकरुणे स्त्रीत्वेऽपि तुल्ये सति ॥ ' Subhashita. P. 145. L. 7-10 (Verse 33). Like an unsteady gold-cord on the breast of Airâvata-elephant, like a white banner hoisted on the

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444