Book Title: Mruccha Katikam
Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
67
इन्द्रागच्छेति गौरावस्कन्दिन्नहल्यायै जाति०
शत० कां० ३ अ० ३.
एष एवेन्द्रो य एष तपति &c.
अहल्या (that absorbs the day ) अहर्लीयतेऽस्यां - night. गौतम – Moon, इन्द्र - Sun.
P. 145. L. 2–3 ( Verse 31 ). Indra ! go on thundering, send down rain and lanch thunderbold in hundreds-(but remember) females, hastening to meet their lovers can never be stopped. अनुष्टुप् measure. ( Also in 26 and 27.) This verse is cited in the Subhâshitâvali but with some discrepency. There it is rather a combination of this and the sixteenth.
'गर्ज वा वर्ष वा मेघ मुश्च वाशनितोमरान् गणयन्ति न शीतोष्णं वल्लभाभिमुखा नराः ।' P. 293.
S'ârngadharpaddhati alters : into :. The verse occurs in the S'ubhashitaratnabhândagára also. दीपकालङ्कारः. कारकस्य बह्वीषु क्रियासु सकृद्वत्तित्वात् तथा च काव्यप्रकाशकृत् X. 71. ' सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् । सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ' ॥
P. 145. L. 4-5 (Verse 32). If the cloud thunders-even be it so—men are naturally rude. But gentle lightning, how can you not conceive the cares troubling a feminine heart (lit, do you even not know the affection of the females)? af measure. Cf.
'तारापते कुमुदिनीमनुकूलकान्तां पादेन पीडयसि कम्पयसि द्विजातीन् । विद्वेषमाचरसि किं च वियोगिलोके नक्तंचरस्य भवतः करुणा कुतः स्यान्
॥'
Subhashitaratnâkara P. 153.
The stanza occurs in the सुभाषितरत्नभाण्डागार. For अयि विद्युत् &c. Cf. - 'सोत्साहा नववारिभारगुरवो मुञ्चन्तु नादं घनाः
वाता वान्तु कदम्बरेणुशबला नृत्यन्तु सर्पद्विषः ।
कान्तवियोगदुःखजलधौ मां वीक्ष्य दीनाननां
विद्युत् किं स्फुरसि त्वमप्यकरुणे स्त्रीत्वेऽपि तुल्ये सति ॥ '
Subhashita.
P. 145. L. 7-10 (Verse 33). Like an unsteady gold-cord on the breast of Airâvata-elephant, like a white banner hoisted on the