Book Title: Mruccha Katikam
Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
61
separation, thunder loudly and their roar rouses the peacocks who fan the sky as if with various fans inlaid with jewels. – [विम्लम्बिबिम्बाः ] - लम्बमानमडण्लाः. - . - [ वियुक्तवनिता०] - प्रोषितभर्तृकाहृदयस्य शोकाग्निधूममलिनतया मेघोपमानता. Lit having the form of the heart of a female away from her husband. The heart of such a woman is said to be dark and drooping. Vis'vanâtha thus defines her:
'नानाकार्यवशाद् यस्या दूरदेशं गतः पतिः । सा मनोभवदुःखार्ता भवेत् प्रोषितभर्तृका ॥'
अत्र विरहिणीहृदयस्योपमानत्वेनाप्रसिद्धस्योपमामकल्पनात् प्रतीपालङ्कारः तथा च विश्वनाथः
“प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् । निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ॥ "
For विलम्बिबिम्बा Cf. Kumára S. 'दरीगृहद्वारविलम्बिबिम्बास्तिरस्करिण्यो जलदा भवन्ति.' Metre वसन्ततिलकम्.
P. 141. L. 14-17 (Verse 14). The frogs, with mouths wet with mud and struck with torrents of rain, quaff ( the rain ) water. Enraptured peacocks shriek (while) Nipa stands for a lamp (i. e. blooms). The moon is blotted by the clouds as is saintly character by the wicked. Lightning like a female belonging to a low caste constantly shifts her position. - [दर्दुराः ] - भेकाः - ( दृ- विदारणे. मुकुरदर्दुरौ उणादि १।४० इति निपातः). Frogs 'भेके मण्डूकवर्षाभूशालुरप्लवदर्दुराः ' - अमरः - [कण्ठं] —केकाध्वनिं - gutteral sound. 'कण्ठो गले सन्निधाने ध्वनौ मदनपादपे' इति विश्वः –[नीपः] —‘नीपः कदम्बबन्धूकनीलाशोकद्रुमेषु च ' (lit having water flowing down) nauclea cadamba. It is said to blossom in the rainy season. प्रदीपायते— प्रदीपमिवाचरति. - [कुलदूषणै०] As cheats blemish the garb of a Sanyasin. - [ नीचकुलोद्गता. ] Woman of bad repute is true to none. – [संन्यासः ] – सम्यकू न्यस्यन्ति अधर्माचरणानि येन वा सम्यङ् नित्यं सत्कर्मस्वास्त उपविशति स्थिरीभवति येन स संन्यासः. Metre शार्दूलविक्रीडितम् .
P. 141, L. 19-22 (Verse 15). 'O foolish Vasantsenâ, the lover is pleased to sport with me having contiguous breasts in the form of clouds what have you to do with him. You had better go back. Thus thunders the night, my rival mistress and being enraged (at my constancy), as it were, impedes my way. - [ निरन्तर० ] - निबिडमेघावृतया, निबिडकुचया मया शब्दश्लेषः - [ पयोधर. ] Cloud and • breast. ' पयोधरः कोषकारे नारिकेले स्तनेपि च । कशेरुमेघयोः पुंसि' इति मेदिनी. The stanza occurs in the सुभाषितरत्नभाण्डागार. कुपितेवेत्युत्प्रेक्षा. - [दुर्विदग्ध. ] Stupid, foolishly puffed up. Metre वसन्ततिलकम्.
P. 142. L. 4-5 (Verse 16). Let the clouds shower torrents of मृ० ३१