Book Title: Mruccha Katikam
Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 378
________________ 56 - of the root या.-[कलाप.] Plumage of a peacock. 'कलापो भूषणे बहें तूणीरे संहतावपि'-अमरः.-[दुर्दिनम्]-'मेघच्छन्नेह्नि दुर्दिनम्'-अमरः:-[अपाकृतं]निरस्तम् abandoned. Metre वसन्ततिलकम्. For आलोकितं &c. and हंसर्यियासुभिः cf. 'हंसा नदन्मेघभयाद्र्वन्ति निशामुखान्यद्य न चन्द्रवन्ति । नवाम्बुमत्ताः शिखिनो नदन्ति मेघागमे कुन्दसमा नदन्ति ॥' Ghatakharpara. These two are कविसमयsi.e. conventions of poets. Visvanatha enumerates them thus in the Sahitya D. VII. 590-591. मालिन्यं व्योम्नि पापे यशसि धवलता वर्ण्यते हासकीयों: रक्तौ च क्रोधरागौ सरिदुदाधिगतं पङ्कजेन्दीवरादी । तोयाधारेऽखिलपि प्रसरति च मरालादिकः पक्षिसको ज्योत्स्ना पेया चकोरैर्जलधरसमये मानसं यान्ति हंसाः ॥ पादाघातादशोकं विकसति बकुलं योषितामास्यमथैयूनामङ्गेषु हाराः स्फुटति च हृदयं विप्रयोगस्य तापैः । मौर्वीरोलम्बमाला धनुरथ विशिखा कौसुमाः पुष्पकेतोभिन्नं स्यादस्य बाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्वत् ॥ अयम्भोजं निशायां विकसति कुमुदं चन्द्रिका शुक्लपक्षे मेघध्वानेषु नृत्यं भवति च शिखिनां नाप्यशोके फलं स्यात् । न स्याज्जाती वसन्ते न च कुसुमफले गन्धसारद्रुमाणां इत्याधुन्नेयमन्यत् कविसमयगतं सत्कवीनां प्रवन्धे ॥ -[शिखण्डिन्] -Tufted, crested-peacock. 'शिखण्डो बर्हचूडयोः'. ___P. 130. L. 9-12. The cloud, dark like black bee and wet belly of a buffalo, furnished with the yellow upper-garment of lustre - of lightening and having a conch shell in the form of collection of cranes, shines like a second Vishņu ready to measure the atmospheric regions. वसन्ततिलकं वृत्तम्, उपमालङ्कारश्च.-[जलाई जलाईसैरभोदरं भृङ्गश्च तद्वन्नीलः कृष्णवर्णः.-[संहत०]-संहतः पुचीभूतः बलाको बकः स एव शङ्खो गृहीतो हस्ते येन सः. बलाकः also written-बलाका-A kind of crane.-[केशवः]-वामनरूपधारी नारायणः-Vishnu's Dwarf-incarnation "केशवो माधवः स्वभूः" &c.-अमरः. See- "इदं विष्णुर्विच क्रमे त्रेधा निदधे पदं०" &c.--Yajus; also see Rigveda I. 154 and Nirûkta 12.18. It alludes to the fifth incarnation of Vishņu. The Gods being oppressed by Bali the famous demon, repaired to Vishņu for succour, who descended on earth as a son of Kas'yapa and Aditi in the form of a dwarf. He, under the guise of a mendicant, went to Bali, proud of his liberality and asked him for as much land as his three strides could cover. The apparently insignificant request

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444