Book Title: Mruccha Katikam
Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
विच्छिन्नावान्तरैकार्थः किश्चित् संलग्नबिन्दुकः । युक्तो न बहुभिः कार्यैर्बीजसंहृतिमान् न च ॥ नानाविधानसंयुक्तो नातिप्रचुरपद्यवान् । आवश्यकानां कार्याणामविरोधाद्विनिर्मितः ॥ नानेकदिननिवर्त्यकथया संप्रयोजितः। आसन्ननायकः पात्रैर्युतस्त्रिचतुरैस्तथा ॥ दूरावानं वधो युद्धं राज्यदेशादिविप्लवः । विवाहो भोजनं शापोत्सगौं मृत्यू रतं तथा ॥ दन्तच्छेद्यं नखच्छेद्यमन्यदू ब्रीडाकरं च यत् । शयनाधरपानादि नगराधविरोधनम् ॥ स्रानानुलेपने चैभिर्वर्जितो नातिविस्तरः। देवीपरिजनादीनाममात्यवणिजामपि ॥ प्रत्यक्षचित्रचरितैर्युक्तो भावरसोद्भवैः । अन्तनिष्क्रान्तनिखिलपात्रोऽङ्क इति कीर्तितः ॥
Sâhityadarpaņa VI. 278.
Act II. _P. 49. L. 5. [हिअएण०] Painting something in heart. आ + theroot लिख. Draw in picture. Cf. 'मनोनिष्ठाशून्यं भ्रमति च किमप्यालिखति च.' Mala. Madhava I. 31, and 'त्वामालिख्य प्रणयकुपितां०' Meghad. 105.
P. 50. L. 4. [पुरोभाइदा=पुरोभागिता. Fault finding. 'दोषैकदृक् पुरोभागी' इत्यमरः Cf. 'प्रायः समानविद्याः परस्परयशम्पुरोभागाः'-Malavikagnimitra. I. 20, also cf. 'मा खु मं पुरोभाइणि त्ति समत्थेहि'.-Vikramor. III. Also ef. Saku. p. 211, 254.
P. 50. L. 7. [शून्यहृदयत्व.] Absent-mindedness.
P. 50. 1. 11. [कामो क्खु ०] Indeed glorious Cupid is the favoured great-festival of youth :-'Love is a mighty god, who holds his holidays in youthful breast.' Wilson. Calcutta Edition reads.को क्खु नाम अज अत्तभोदीए अणुगहीदो etc. What young man was favoured by you to-day at the great festival.
P. 50. L. 14. [हजे]. A vocative particle used in addressing a maid-servant-'हंडे हजे हलाव्हाने नीचां चेटीं सखी प्रति' अमरः. ___P. 51. L. 6. [उपारूढ०]=विवृद्धस्नेह. Whose affection has increased..
P.51. L. 10. [भर्तृदारिका.] A young princess, a term of address . in dramas. ,
P. 51. L. 14. [sqrefta.] Pr. pt.--stranger, unconcerned, not knoring.