Book Title: Mruccha Katikam
Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
मृच्छकटिकस्थश्लोकानां सूची।
अङ्कः श्लोकः
अङ्कः श्लोकः अंसेन बिभ्रत्करवीरमालां १० २१ अयं हि पातकी विप्रो ... ९ ३९ अग्राह्या मूर्धजेष्वेताः ... ८ २१ अयं च सुरतज्वाल: ... ४ ११ अङ्गारकविरुद्धस्य ... ९ ३३ अयं तव शरीरस्य ... ४ अत्थं शदं देमि शुवण्णअं ८ ४० अयमेवविधे काले ... ९ ३१ अद्धं कलेवलं पडिवुत्तं ... १० ३५ अयं पटः सूत्रदरिद्रता ... २ अद्याप्यस्य तथैव केश ... ८ ५ अये शस्त्रं मया प्राप्तं ... ६ अनया हि समालब्धं ... ३ १५ अलं चतुःशालमिमं प्रवेश्य ३ ७ अन्धआले पलाअन्ती ... १ ३९ अवणेध वालअजणं ... २ १८ अन्धस्य दृष्टिरिव . १ ४१ अवनतशिरसः प्रयाम ... ८ १५ अन्यं मनुष्यं हृदयेन ... ४ १६ अवन्तिपुर्या द्विजसार्थवाहो १ ६ अन्यस्यामपि जातौ मा... ८ ४३ अवहरइ कोवि तुरिअं ... ६ अन्यासु भित्तिषु मया ... ३ १४ अविज्ञातावसक्तेन ... १ ५४ अपण्डितास्ते पुरुषा मता मे ४ १२ अशरणशरणप्रमोद. ... ८ अपतितमपि तावत्सेव.... ८ ४२ अशी शुतिक्खे वलिदे ... १ ३० अपद्मा श्रीरेषा प्रहरण- ५ १२ असौ हि दत्त्वा तिमिराव- ३ ६ अपश्यतोऽद्य तां कान्तां ७ ९ अस्मत्समक्षं हि वसन्तसेना ८ अपापानां कुले जाते ... ९ ३७ आअच्छध वीसत्था ... ६ अप्येष नाम परिभूत- ... ८ २६ | आअहिदे शलोशं ... १० अप्रीतिर्भवतु विमुच्यतां... ८ ४१ आकर्षन्तु सुबबैनं ... अब्भुदये अवशाणे ... १० १९ आत्मभाग्यक्षतद्रव्यः ... ३ २७ अभअंतुह देउ हरो ... ६ २७ आर्यकेणार्यवृत्तेन ... १० ५० अभ्युक्षितोऽसि सलिलै ९ १९ आलाने गृह्यते हस्ती ... १ ५० अमी हि दृष्ट्वा मदुपेतमेत १० ६- आलोकविशाला मेः ... १ अमी हि वस्त्रान्तनिरुद्ध- १० १६ आलोकितं गृहशिखण्डिभि.५ अमी हि वृक्षाः फलपुष्प- ८ ७ आश्रमं वत्स गन्तव्यं ... १० अमूर्हि भित्त्वा जलदान्तराणि ५ ४४ आहणिऊण सरोसं ... अमौक्तिकमसौवर्ण ... १० १८ इच्छन्तं मम णेच्छति त्ति ८ ३७ अम्हेहिं चण्डं अहि ... १ २८ इदं गृहं भिन्नमदत्तदण्डो ६ ३