Book Title: Mruccha Katikam
Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
NOTES.
ON MRICHCHHAKATIKA.
००००
Act I.
P. 1. Ls. 4-7 (Verse 1). May S'ambhu's profound meditation concentrated upon Brahman because of the absorption caused byempty vision, protect you (the audience)-of S'ambhu whose knees are concealed under the cover of the serpent doubled in squatting" posture, whose senses are restrained as the knowledge (of all external objects) is removed by the restraint of inner vital airs and who sees the Atman, detached from all material instruments in himself by his eye of wisdom. -- [पर्यङ्क &c. ] पर्यङ्कः पर्यस्तिका (आसनविशेषः) । ' पल्यङ्को मञ्चपर्यङ्कवृषीपर्यस्तिकासु च' इति मेदिनी । तस्य यो ग्रन्थिः रचनं तस्यबन्धेन द्विगुणितो द्विरावृतो यो भुजगस्तस्य य आश्लेषः संबन्धस्तेन संवीतौ आवृतौ जानू यस्य. (Whose knees are covered or hidden on account of the close contact of the snake doubled in the squatting posture.) पर्यङ्क. A particular kind of posture practised by the ascetics in meditation, sitting on the hams. It is the same as Virâsana which is thus defined by Vasistha : – एकं पादमथैकस्मिन्विन्यस्योरौ तु संस्थितम् । इतरस्मिंस्तथैवोरुं वीरासनमुदाहृतम् ॥' Cf. 'पर्यङ्कबन्धस्थिरपूर्वकायमृज्वायतं संनमितोभयांसम् ' Kumárasambhava III. 45. and Mallinatha thereon. - [अन्तःप्राणावरोध &c.] अन्तः शरीरमध्ये प्राणानां शरीरस्थपञ्चवायूनां अवरोधेन व्युपरतानि निवृत्तानि सकल ( बाह्य ) ज्ञानानि अतएव रुद्धानि व्यावृत्तानि इन्द्रियाणि यस्य सः. (Whose senses are obstructed as the knowledge of external objects is removed completely by the stoppage of internal vital airs.)[ व्यपगतकरणं.] करणं (त्रयोदशविधम्-चक्षुरादीनि एकादशेन्द्रियाणि बुद्धिरहंकारश्च ) तद् व्यपगतं यस्मात् तम् । निरिन्द्रियमित्यर्थः (Destitute of organs of sense.) For करण Cf. 'वपुषा करणोज्झितेन सा &c. Raghuvams'a VII. 38. ' करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि' इत्यमर:. --- [ शून्येक्षण &c. ] शून्यं प्रपञ्चाभावः तस्य यदी - क्षणं दर्शनं दोन घटितो यो लयः चित्तैकाग्रता, तत्प्रवणताविशेषो वा तेन ब्रह्मणि लग्नः समासक्तः समाधिर्थ्यानं कर्तृ. ( The profound meditation concentrated upon Brahman by the absorption caused by the sight of emptiness.)—The metre of the verse is स्रग्धरा, which is thus defined:--- 'म्रनैयांनां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्. '
P. 2. Ls. 2–3 (Verse 2). May the dark cloud like throat of मृ० २६