Book Title: Mruccha Katikam
Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
Mahâdeva, whereon the creeper-like arm of Gaurf, (Pârvati) shines like the streak of lightening, protect you (the audience). - नीलकण्ठ. Mahadeva, so called because of his dark-blue throat which was the result of the deadly poison, produced at the churning of the ocean and swallowed by him.-अत्र रूपकानुप्राणितोपमालंकारः. The metre is अनुष्टुप्.
P. 2. L. 4. [नान्द्यन्ते.] नान्दी. (नन्दन्ति देवा अत्र, नन्द +घञ् पृषोदरादित्वात् वृद्धिः + ङीप). The term is particularly applied to the benedictory verse or verses recited as a sort of prologue at the beginning of a drama ; benediction. Bharata thus defines it:-'आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ॥ मङ्गल्यशसचन्द्राब्जकोककैरवशंसिनी । पदैर्युक्ता द्वादशभिरष्टाभिर्वा पदैरुत ॥' This Nandf • consists of eight feet. The words नान्द्यन्ते, सूत्रधारः should precede the benediction, but put after it, indicate that the drama proper begins henceforth. Cf. Visvanātha. :-'अतएव प्राक्तनपुस्तकेषु नान्यन्ते सूत्रधार इत्यनन्तरमेव वेदान्तेष्वित्यादि श्लोकलिखनं दृश्यते' &a
P. 2. L. 5. [सूत्रधारः.] Chief actor, the director of stage business. 'नाट्योपकरणादीनि सूत्रमित्यभिधीयते । सूत्रं धारयतीत्यर्थे सूत्रधारो निगद्यते ॥'.[परिषत् &c.] परिषदां सभ्यानां कुतूहलं नाट्यदर्शने औत्कण्ठ्यं तस्य विमों नाशः (समयातिपातात्) तत्कारिणा. (Enough of this exertion which obstructs (lit. is the destroyer of ) the curiosity of the audience.) _P. 2. L. 6. [मृच्छकटिकम्.] (चारुदत्तसुतरोहसेनक्रीडनार्थ) मृदा निर्मितं शकटमत्रास्तीति मृच्छकटिकम्. ('अत इनिठनौ' Pan. 5, 2, 115) a Toy-cart. For the name vide pp. 157–58:'रदनिका-एहि वच्छ, सअडिआए कीलह्म ।
दारकः-रदणिए, किं मम एदाए मट्टिआसअडिआए । तं जेव सोवण्णसअडिअं देहि ।' &c..
P. 2. L... [प्रकरणम्.] A species of Rupaka or drama. Visvanātha: ---'भवेत्प्रकरणे वृत्तं लौकिकं कविकल्पितम् । शृङ्गारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथवा वणिक् ॥ सापायधर्मकामार्थपरो धीरप्रशान्तकः । नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् ॥ तेन भेदास्त्रयस्तस्य तत्र भेदस्तृतीयकः । कितवद्यूतकारादिविटचेटकसंकुलः ॥'. (In Prakaraņa, the event should be a pure fiction drawn from real life and S'ringâra, the permanent sentiment. The hero may be a Brahmana, or a minister, or a merchant, and should be brave and calm, and longing for worldly enjoyments; the heroine may be a girl of high family or a courtesan. Because of the threefold heroes and heroines it is of three kinds. )