________________
INTRODUCTION
11
संयत्तास्स्म इतिवद् उपादेयत्वम् । यत नु शोकादयोऽपि रत्यादिवत् खप्रकाशज्ञानमुखात्मका इति तदुन्मानप्रलपितम् । किञ्च सामाजिकेषु मृतकलत्रमुत्रादीना विभावादीनां शोकादिस्थायिभावस्य चर्षणीयेन अजमहीपालादि. ना सह साधारण्यम् , अनुपातादिदर्शनात् । वर्णनीयतन्मयीभवन चापेक्षितमिति चेत् , कथं ब्रह्मानन्दसहोदररसोद्रोधः, कय वा नामाङ्गल्यम् । अत एव क्रेचिदविलापादिकं न पठन्ति । बीभत्से तु मांसपूयाधुपस्थित्या वान्तनिछीवनादिकं यक्ष भवेत् तदेवाश्चर्यम् । कुतस्तादृशपरमानन्दरूपरसोद्बोध इति । एवं भये ऽपि । तथा शान्तस्य त्यत्तसर्ववासनेषु भवतु नाम कश्चिद रसत्वं, विषयिषु पुनः सर्वविषयोपरमस्थित्या कधं रसरवम् । तदुक्तम्
न यत्र दुःख न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा ।
रसः प्रशान्तः कथितो मुनीन्द्रः सर्वेषु भावेषु शमप्रधानः ॥ एवं वीररौद्रयोर्ने भेदः । विभवादिसाम्पात् । न च स्थायिभेद एच भेदकः । तस्यापि नियामकमुखप्रेक्षित्वात । यत् तु
रक्तास्यनेत्रता रौंदे युद्धवीरात् तु भेदिनी । इत्याहुः । तन्न । क्रोश्रसञ्चारिणि बीरे तस्याः सुलभत्वेन भेदकत्वानुपपत्तेः । न च रौद्रे अविवेक-वस्य वीराद् भेदकस्य संभवातू भेद इति वाच्यम् । क्रोधसञ्चारिणि वीरेऽन्यविवेकत्वस्य संभवात् । दानवीरादीनां प्रभावातिशयवर्णन एव कवीना तात्पर्यमिति न तेषां रसत्वम् । एवं वात्सल्पनामाऽपि न रसः 1 भावनेत्र गतार्थत्वात् ।
ननु कथमविलागदिक कविभिर्बलत इति चेन उच्यते-तेपामजमहीपतिप्रभूत्तीनां स्वम्वनियानुरागप्रकर्षप्रतिपत्त्यर्थम् । अत एव चाजमहीपतेः स्वप्रियामिन्दुमती प्रति देहत्यागः कालिदासेन वर्णितः । एवं शान्तस्यापि वर्णनं मुमुक्षणां वैराग्यातिशयप्रतिपत्तये। एवं भयातिशयवर्णनं तत्सत्यतीना मार्दवप्रतिपादनाय । वस्तुतस्तु कविभिः खशक्तिप्रदर्शनार्थमेव पद्मबन्धावन्धादिनिर्माणका तत्र तत्र प्रवर्त्यत इति । (२१-२२ का. प्र. सं.)
In the above quotations there are two controversial poiuts-the first about the pleasant nature of ill the Risas and second abisut tho number of Rasas, The first controversy is very old. Bhurata says यथा हि नानाव्य जनसंस्कृतमभं गुजाना रसानाखादयन्ति सुमनसः पुरुपा हषादींश्चाधिगच्छन्ति तथा नानाभावाभिनयन्यजितान् वागसत्त्वोपेतान् स्थायिभावानास्वादयन्ति सुमनसः प्रेक्षकाश्च 'हर्षादीश्वाधिगच्छन्ति तस्मानाम्यरसा इत्यभित्र्याख्याताः । (९३ ना. शा. नि. सा. वि. सं.). Thus in this view it is held that the Rosas, presunably all, are pleasint. Thosc, lowever, who think that I the Rasas are not pleasant interpret the passage differently. As Abhinavsugruptte says अन्ये त्वादिशब्देन शोकादीनामत्र संग्रहः । (२९. ना. शा, Vol. I.C.O.S.). Abhinusagupta's own view is, however, that all Rusas aro plensunt. He rejects the other opinion by saying # चम युक्तः । सामाजिकानां हर्षेकफल नाट्यम्, न शोकादिफलम् । (ibid : He emphatically says अस्मन्मते तु संवेदनमेवानन्दधनमास्वाद्यते । तत्र का दुःस्साशङ्का । केवल तस्यैव चित्रताकरणे रतिशोकादिवासनाव्यापारस्तदुबोधने चाभिनयादिव्यापारः । (२९३ ilid ).
It would be interesting to know who were the critics that held the view that all the Ruses are not pleasant. Dr. Raghavan notes the Suklia-Duhkirātunakatā view of Ragd of ove Rudrabhataa given in
1. There are Boene Iu39. of N. 8. which do not give this reading. The
Ohuukhamba edition hug not acocpted it, the G, 0, S. edition, however, bus it, 2. Ditferent from Rudruta.