Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काव्यप्रकाशखण्डन
एकस्यैव बहूपमानोपादाने मालोपमा । तथा यथोचरमपमानस्लोपमेयस्वे रस(श)नोपमा बोध्या । शृङ्खलान्यायेन पश्चाद् वलनया । यथा -
मतिरिव मूत्तिर्मधुरा मूर्तिरिव सभा प्रभावचिता ।
तस्य समेव जयश्रीः शक्या जेतुं नृपस्य न परेपाम् ।। एवमन्यदपि बोध्यम् ।
उपमानोपमेयत्वे एकस्यैवैकवाक्यगे ।
अनन्वयः. उपमानत्वं उपमेयत्वं चेत्यर्थः । उपमेयोपमावारणाय एकवाक्यग इति । उपमानान्तरसम्बन्धः अन्वयस्तदभावोऽनन्वयः । अतोऽत्र उपमानान्तरव्यवच्छेदेन चमत्कार इति उपमातोऽस्य भैदः । यथा
रामरावणयोयुद्ध रामरावणयोरिख ।
विपर्यास उपमेयोपमा ५० ४८.१]तयोः ॥ ( का० ९१, उ० ) तयोः उपमानोपमेययोः । विपर्यासः परिवृत्तिः अर्थात् वाक्यद्वये । उपमेयेन उपमा उपमेयोपमा । यथा
कमलेव मतिर्मतिरिव कमला, तनुरिव विभा विमेव तनुः।
धरणीव धृति तिरिव धरणी सततं विभाति बत यस्य ॥ यस्य मतिर्बुद्धिः कमलेव लक्ष्मीरिव । कमला लक्ष्मीर्मतिरिव बुद्धिरिव । विभा कान्तिः तनुरिव शरीरमिर । तनुः शरीरं विभेव कान्तिरिव । धृतिधय धरणीव पृथ्वीव । घरणी पृथ्वी धृतिरिव धैर्यमिव सततं निरन्तरं विभाति शोभत इत्यर्थः ।
तद्रूपकमभेदो य उपमानोपमेययोः। (का० ९३, ५.) अथवा उपमैव तिरोभूतभेदा रूपकमिष्यते । यथा -
अथ लक्ष्मणानुगतकान्तवपुर्जलधिं व्यतीत्य स दाशरथिः। परिवारितः परित ऋक्षमणस्तिमिरौघराक्षसबलं बिभेदे ।।
माला तु पूर्ववत् । (का० १४, च० पा.) . मालोपमायामिव एकस्मिन् बहब आरोपिताः, तदा मालारूपकम् । यथा
रूपामृतस्य वापिकाऽपि जयश्रीरनङ्गस । विभ्रमरसैकसंपद् जयति जनानन्दकन्दली बाला ।।
संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् । (का. ९२, पृ.) समेन उपमानेन । समेनेत्यनन्तरम् , ऐक्यरूपेणेति शेषः । तथा च समेन उपमानेनैक्यरूपेण संभावनमुक्षेत्यर्थः । संभावनं उत्कटकोटिकः संदेहः । अयं चन्द्र एव भविष्यतीत्याकारः। यथा

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130