Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 123
________________ दशम उल्लास उद्ययौ दीपिकागभन्मुकुलं मेचकोत्पलम् । नारीलोचनचातुर्य्यशङ्कासंकुचितं यथा ॥ दीपिकागर्मात् सरोवरमध्यान्मु कुलं उद्ययो मेचकोत्पलं कर्युरकमलम् , नार्याः स्त्रियो कोचनानां चातुर्य तस्मात् या शक्का भयं तेन सङ्कुचितमिवेत्यर्थः । एवं साधारणविशेषणबलादेव समासोक्तिरनुक्तमप्युपमान विशेष प्रतिपादयतीति तस्यात्र पुनरुपादाने दोषः । स्पृशति तिग्मरुचौ ककुमः करैर्दयितयेव विजृम्मिततापया । अतनुमानपरिग्रहया स्थितं रुचिरया चिरया दिवसश्रिया ॥ तिम्मरुचौ सूर्ये ककुभो दिशः करैः स्पृशति सति दिवसशोमया मनोहरया चिस्या दीया, अतनु दीर्थो यो मानस्तस्य परिग्रहो प्रणं यस्यास्तया, स्थित विम्भितो पति: माणे यहास्तमा । करेल ? दापित प्रतिनायिकयेवेत्यर्थः । अत्र तिग्मरुचौ ककुभाव पयासहशविशेषणवलेन व्यक्तिविशेषपरिग्रहेण च नायकतया व्यक्तिः प्रोष्मदिवसश्रियोऽपि प्रतिमायिकात्वं प्रतिपादयतीति किं दयितयेति खशब्दोपादानेन ? । एवमप्रस्तुतप्रशंसायामपि उपमेयमनयैव रीत्या प्रतीतम् । न पुनः प्रयोगेण कवर्धनीयम् । नवीनास्तु एतान् दोषान् उक्तदोषेष्वन्तर्भावयन्तीति [५०६१,१] युक्तमुत्पश्याम इत्युपरम्यत इति ॥ " 21 2-3 कवेगिरी यह यदवादि षण पुरातनैगरिकाप्रवाहसः । इदं सुवर्ण कृतमस्य खण्डनं मया बुधानां हृदयस्य भूषणम् ॥१॥ मतापभानुरिवाहितानामानन्दरुञ्चन्द्र इतरेषाम् । युक्तं सचेतत् किल वाचकेन्द्रश्रीभानुचन्द्रान्ययसंभवस्य ॥ २॥ भानुः प्रतापं न च प्रमोद दरमोदमिन्दुने पुनः प्रतापम् ।। तनोपि चैतद् द्वयमध्यधीश ! तस्मादभूभ्यामधिकोऽसि नूनम् ॥ ३ ॥ कथं प्रभोऽपाकुरुषे प्रताप-यशःप्रभाभिर्बत भानुचन्द्रौ । त्वं भानुचन्द्रानुचरोत्तमोऽपि यद्वा चरित्रं महतामचर्यम् ॥ ४ ॥ खस्यापरेषामपि कार्यसिद्धि-विधानतः सिद्धिपदप्रतिष्ठा । अगजनानन्दविधायकत्वात् त्वदाहये चन्द्रपदव्यवस्था ॥ ५॥ प्रस्थापिताः खविषयात् शमिनः समेऽपि श्रीशाहिना बत विनैव भवन्तमेकम् । सद्वा युगान्तसमयोत्थितमारुतेन शैलाः समेऽपि चलिता न तु नाकिशैलः ॥६॥ ।इयं शिष्यकृता प्रशस्तिः॥ ॥ इति पादशाहश्रीअकबरसूईसहस्रनामाध्यापक-श्रीशत्रुअयतीर्थकर मोचनाद्यनेकसुकृतविधापकमहोपाध्याय-श्रीमानुचन्द्रगगिशिष्यष्टोत्तरशतावधानसाचनप्रमुक्ति पादशाहश्रीअकब्बिरः प्रदत्त-पु(सु)स्फहमापराभिधानमहोपाध्याय-श्रीसिद्धि चन्द्रगणिविरचिते काल्पप्रकाशप(ख)ण्डने गुणनिर्णया नाम दशम उल्लासः समाप्तः ।। ॥ संवत् १७०३ वर्षे अश्व(श्चि)न शुद्धि ५ गुरौ लिखितम् ॥ श्रीः॥

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130