Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________ लेषः प्रसादः समता सकलकलं पुरमेतत् सक वृत्तिस्तु धर्मस्य सक्सवो मक्षिता देव समाम्यः स्वरिरसादि सत्य मनोरमा रामाः सदा मध्ये यासाविया सदा नाला निशीथिन्या सद्यः करस्पर्शमवाय सद्योमुण्डितमत्तहग स पीतवासाः प्रगृहीत सममेव समाकान्तं समाधिः मुकरं कर्म स मुनि ब्छितो मौथ्या सम्यग्ज्ञानमहाज्योति सरागया श्रुतघन सर्वेषां प्रायशोऽर्थानां सविता विधपति विधु सनीडा दयितानने साकं दिक्सनिसाभिः साकांक्षपदमुक्तः सा च दूरे सुधासान्द्र साधनं सुमहद् यस्य साधर्म्यभुपमामेदे सा पत्युः प्रथमापराध सामान्य वा विशेषो छ सामान्यस्य द्विरेनास्य सारसवत्ता विद्दता सोपाऽन्या तु यत्रोकती सा वसइ तुज्म हियए साहेति सहि सुद्दों सितकरकररूचिरवि मुचरणविनिसष्टपुरः सुधाकरकराकार सूत्र-श्लोक-पद्यांशादीनां सूचिः। 65 मुप्तं चिबोधोऽमर्षश्च 53 सुमहविचित्रमेतत् 83 सतकालमनसे 1.. | सामानणसातेन | सन्दिग्धमप्रतीत सन्दिग्धो निर्हेतुः | अप्रहारे प्रहरणैः / 49 संभ्रमः साध्वसेऽपि स्यात् 86 संभावनमथोत्प्रेक्षा सिंहिकासुतसंत्रस्त सैषा संसपिरेती 42 सौभाग्यं वित्तनोति स्तुमः कं वामाक्षि तोकेनोप्रतिमायाति लिम्घश्यामलकान्ति | स्थाप्यतेऽपोह्यते बापि स्पोछसकिरणकेसर स्पृशति तिग्मरुपी स्फुटनीलोत्पलपटलं 44 स्फुटमेकत्र विषये 37 स्फुरदद्भुतरूपमुत्" 35 'स्मयमाणविरुद्धोऽपि 55 स्यादस्थानोपगतयमुना 2207 18 खाद् वाचको लाशणिकः 85 खच्छन्दोचलदच्छकच्छ 82 खमुत्सृज्य गुणं योगाद. 67 हरस्तु किश्चित् परिमृत्त 2. 8 हनूमताथैर्यशसा 96 हन्तुमेव प्रसस्य 11 हा नृप हा बुध हा कवि 72 हा मातस्त्वरिताऽसि कुत्र 66 हृदयमधिष्ठितमादौ 35 ज्ञेयो मारवीभत्सों 40 .

Page Navigation
1 ... 128 129 130