Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काव्यप्रकाशखण्डन . उपमानोपमेयसाधारणधर्मोपमामतिपादकानामुपादाने पूर्णा । एफस्स द्वयोसवाणा वा अनुपादाने लुप्ता।
सानिमा। श्रोत्यार्थी व भवेद वाक्ये समासे तद्धिते तथा ॥ (का००७) यथेविवादिशब्दा यस्परास्तस्यैव श्रुत्यैव उपमानतामतीतिरिति । यथे[व]वादिशब्दसत्वे श्रौती तथैव तत्र तस्येवे'त्यनेन इवाथै [ प० ४६, २] विहितस्य बतेरुपादाने । सहशमुख्यादिशब्दप्रयोगे 'सरसिजमिदमाननं च तस्याः सममित्यादौ प्रकृताप्रकृतपर्यालोचनयैव उपमानो. पमेयपतीतिरित्यार्थी, 'तद्वत्तेन च तुल्य'मित्यादिना विहितस्य यतेः स्थिती । 'इवेन निस्पसमासो विभत्त्यलोप' इति नित्यसमासे इवशब्दप्रयोगे समासगा । समासानुशासनप्रयोजनममिरिव राजा इत्यादौ । अत्रेदमवघातव्यम् - चन्द्र इव मुखमिल्पत्र अजातीयधर्माश्रयश्चन्द्रः तजातीयधर्माश्रयो मुखमित्युपमेयविशेष्यकैव प्रतीतिः, न तु चन्द्रनिष्ठसजातीयधर्माश्रयो मुखमिति प्रकृति विशेष्यफ एव प्रत्ययः । तथा सति हंसीव धवलश्चन्द्र इत्यादौ प्रतीतिमान्थर्यविरहेण दोषो न स्यात् । हंसीनिष्ठधवलत्वसजातीयधवलवत्तया चन्द्रप्रतीतावनुभव. सिद्ध मान्थय न स्यात् । उभयविशेष्यकस्वे तु पुंस्त्वान्वितधवलपदस्य हंस्यामनन्वयेन चन्द्रमात्रान्वये विवक्षितप्रतीत्यनुपपत्तिर्दोषसंभव एवेति । चन्द्र व मुखं आझादकं इत्पत्र आहादकस्वस उभयगामित्वेऽपि नपुंसकस्य मुखपदस्स लिजमग नपुंसकानपुंसकयोरित्यनुशासनात् इति । क्रमेणोदाहरणानि - .. उत्थाय हदि लीयन्ते दरिद्राणां मनोरथाः ।
बालवैधव्यदग्धानां कुलस्त्रीणां यथा कुचाः॥ चकितहरिणलोललोचनायाः कुधि नितरामरुणाभिरामशोभा । सरसिजमिदमाननं च तस्याः सममिति चेतसि संमदं विधते ॥ तस्मा नायिकाया इदमाननं मुखं सरसिजं कमलं च समं तुल्यमिति कृत्वा चेतसि मनसि संमदमानन्दं विधत्ते करोति । तस्याः कीदृश्याः चकितश्चञ्चलो यो हरिणो मृगस्तद्वलोले बञ्चले लोचने यस्याः । आननं कीदृशम् ! क्रुषि क्रोधकाले तरुणः कठोरो योऽरुणः सूर्यस्तद्वत्तारा उद्भटा हारिणी मनोहारिणी कान्तिदीप्तिर्यस्य [प० ४७. १] तत् । इयं च समशब्दयोगादार्थी
घागर्थाविव संपत्तौ वागर्थप्रतियत्तये । जगतः पितरौ वन्दे पार्वती-परमेश्वरौ । · माधन्त-मध्यरहित दशाहीनं पुरातनम् | अद्वितीयमहं वन्दे मखसशं हरिम् ।।
गाम्भीर्यगरिमा तस्य सत्यं गङ्गाभुजङ्गवत् ।
[ दुरालोकः स समरे निदाघाम्बरलवत् ।।] मु.पु. 'धि तरुणारुणतारहारकारित' इति पाठो लभ्यते । अत्र च व्याख्याऽपि तथैव पाठग्नु सारिणी एवाश्यते।

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130