Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 106
________________ काव्यप्रकाशखण्डन . इयं सुनयना दासी कृततामरसश्रिया । ... आननेनाकलनेन जयन्तीन्दुं कलङ्किनम् ।। इयं नायिका सुनयना शोभन नेत्रा अकलकेन निर्दूषणेन आननेन मुखेन कसरिने कलायुक्तं इन्दं चन्द्रं जयति । आननेन कीदृशेन ! दासीकृता तामरसस पास श्री. शोभा येनेत्यर्थः । आक्षेप उपमानस्य प्रतीपमुपमान( मेय)ता । तस्यैष यदि वा कल्पा(ल्प्या) तिरस्कारनिवन्धनम् ॥ (का. १३३) इत्युभयरूपस्य प्रतीपस्यात्र व्यतिरेक एवान्तर्भावः । यथा -- लावण्यौकसि राजनि राजत्यसिन् किमिन्दुविम्बेन । द्वितीयं यथा - शृणु सखि ! तब वचनीयं तव वदनेनोपमीयते चन्द्रः। . अनोपमेयस्य न्यूनतायामपि व्यतिरेकमिच्छन्ति । यथा - ... इनूमताधैर्यशसा मया पुनर्दिषां हसैः दूत्यपथा सितीकृतः। तथा मयाप्तं रामत्वं कुशलवसुता न त्वधिगता । इत्यादिषु । निषेधो वतुमिष्टस्य यो [प० ५१,२] विशेषाभिधित्सया । (का. १०६, उ.) वक्ष्यमाणोक्तविषयः स आक्षेपो विधा मतः । (का० १.५, ५०) वमिष्टस्य निषेध इति सामान्यलक्षणम् । वक्ष्यमाणेत्यादिविशेषद्वयं वक्तुमिष्ठस विवक्षितस्य अवश्यवक्तव्यत्वं अतिप्रसिद्धत्वं वा । वक्तुं निषेधो निषेध इव यः स यथाक्रम वक्ष्यमाणविषयः उक्तविषयकेति द्विविध माझेपा । यथा - अएँ एहि[कि पि] तीया(कीए)वि कये णिकिन भणामि अलमह वा । अविआरिअकारंभआरिणी मरउ ण भणिसं ॥ [भये एहि किमपि कस्था अपि कृते निकृप भणामि [भलमय वा]। अविचारितकार्यारम्मकारिणी म्रियता न पुनर्भणियामि ॥] न भणिष्यामीति पौनरुत्त्यं खेदातिशयपोषकम् । अत्रोद्देश्यनायिकादुरवस्थानिवेदनस्य वक्ष्यमाणाया वा मरणावस्थाया अभिधानस अलमित्यादिनिषेषो अशक्यवक्तव्यस्वमस्सा ध्यञ्जयति ।

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130