Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 114
________________ काव्यप्रकाशखण्डन __ संप्रति इदानीं कालः समयो रम्यः शोभनः अभ्यु । १०५५,२ पैति आगच्छति । कीदृशः ! अविरलं निरन्तरं कमलानां विकासः प्रफुल्लता यत्र सः । सकलानां समस्तानामलीनां भ्रमराणां मदो यत्र सः । कोकिलानामानन्दो यन्त्र सः । लोकानां जनानामुत्कण्ठा औरसुक्यं तस्करस्तस्कर्ता इत्यर्थः । उत्तरः श्रुतिमात्रतः। का. १२१, द्वित पा० ) यथा गम्यतामन्यतः पान्थ ! तवेह वसतिः कुतः । दोपाय स्वादलं पान्थ ! वसतिर्योषिदालये ॥ भो गृहिणि ! वासं देहीति वसतियाचकस्य कस्यचिद् वचनममुना वाक्येनोन्नीयते । असंभाव्यं लोकातिकान्तिगोचरं प्रतिवचनम् , यथा - का विप(स)मा दिवगई किं दुल्लभ जणो गुणग्गाही । किं सोक्त्रं सुकलत्तं किं दुक्खं जं खलो लोओ ॥ प्रश्नपरिसंख्यायामन्यन्यपोह एव तात्पर्यम् । इह तु वाच्य एव विश्रान्तिरित्यनयो दः । कुतोऽप्यलक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश(श्यते ॥ (फा० १२२, २०) धर्मेण केनचिद् यत्र तत्सूक्ष्मं प्रविचक्षते।। (का. १२३, पू.) कुतोऽपि आकारादिनिताद्धा ! सूक्ष्मः तीक्ष्णमतिवेद्यः । यथा -- वक्रस्पन्दिखेदविन्दुप्रवन्धदृष्ट्वा भिभं कुङ्कुमं कामि(पि) कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्था मित्या पाणौ खड्लेखां लिलेख ॥ ___ कापि वयस्या सखी तन्व्याः नायिकायाः पुंस्त्वं पौरुषं व्यञ्जयन्ती तस्याः पाणौ हस्ते खड्गलेखां खाकृति लिलेख । किं कृत्वा ? कण्टे कण्ठखले भिलं च्युतं कुङ्कुमं दृष्ट्वा । कैः । यत्राद् मुखात् स्पन्दिभिः खेदबिन्दूनां प्रबन्धैः समूहै रित्यर्थः । अत्राकतिमालोक्य कयापि वितर्किते पुरुषायिते असिलेखालेखनेन वैदग्ध्यादभिव्यक्तिमुपनीते पुंसामेव कृपाणपाणितायोम्यत्वात् । उत्तरोत्तरमुत्कर्षों भवेत् सारः परावधिः॥ (का० १२३ उ०) परः पर्यन्तभागः अबधिरुत्कर्षसीमा यत्र धाराविरोहिततया तत्रैव विश्रान्तेः । यथा - भोजनभूषणमबलाकरकमलावर्तितं दुग्धम् । तदलङ्कारः कदलं तदलङ्कारः शर्करासारः ॥ समाधिः सुकर कर्म कारणान्तरयोगतः । ( का० १२५, पू० ) सुकर सुकरत्वेन विवक्षितमित्यर्थः । [प०५६,१] यथा - मु. पु. 'कुतोऽपि कक्षितः' इति पाठो लभ्यते । ५ 'परिचक्षसे' इति मु.पु.। ३ मु. पु. 'कार्य' इति पारः ।

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130