Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 117
________________ दशमं उल्लास तथा च बलवत्सजातीयग्रहणकृता ग्रहणात्मा अभिभव एव मीलितमिति मन्तव्यम् । मलिकामालधारिण्यः सर्वाङ्गीणाचन्दनाः। क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥ स्थाप्यतेऽपोह्यते वाऽपि यथापूर्व परस्परमे। विशेषणतया यत्र वस्तु सकावली द्विधा ॥ (का० १३१) निषिध्यते । क्रमेणोदाहरणम् पुराणि यस्यां सवराङ्गनानि घराङ्गनारूपपरिष्कृताङ्ग्यः । रूपं समुन्मीलितसद्विलासमस्खं विलासाः कुसुमायुधस्य ॥ न तआलं यन्त्र सुचारु पङ्कजं न पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ न जुगुंज यः कलं न गुञ्जितं तन्न जहार यन्मनः ॥ यसो नयां पुराभि शाल पुराणि स्वरानि सोत्तमस्त्रीकाणि 1 रूपेण परिष्कृतं सुन्दरं अझं यासा ताः । समुन्मीलितो व्यक्तः समीचीनो बिलासो यत्र तादृशं कुसुमायुधस्य कामस्य विलासा एवास्नं इत्यर्थः। निषेधेऽप्युवाहरति - तज्जलं न यत् सु सुष्टु चारु मनोहरं पङ्कजं कमलं यत्र न, न लीनः पदपदो भ्रमरो यत्र, तत् कलं अव्यक्तमधुरम् । स्पष्टमन्यत् । पूर्वत्र पुराणां चरामनाः, तासामङ्गविशेषणतामुखेन रूपम् , तस्य विलासाः, तेषामस्त्रम् , अमुना क्रमेण विशेषणं विधीयते । उत्तरत्र निषेधेऽप्येवमेव योज्यम् । ___ यथानुभवमर्थस्य दृष्टे तत्सहशि स्मृतिः । ( का० १३२, पू.) तत्सदृशे अर्थ सदृशे दृष्टे सति अर्थस्य पदार्थस्य यथानुभवं अनुभवप्रकारेण स्मृतिः सारणमित्यर्थः । यथा निम्ननाभिकुहरेषु यदम्भः प्लावितं चलशा लहरीभिः।। तद्भवैः कुहरुतैः सुरनार्यः स्मारिताः [५० ५७.२] सुरतकण्ठर(रु)तानाम् ॥ चलदृशां निम्ननामिवियरेषु लहरीभिर्यदम्भः प्लावितं तद्भवैः लहरीमादुर्भूतैः कुहरुतैः शब्दविशेषैः मुरनार्यों देवाङ्गनाः सुरतकण्ठरुताना सुरतकालीनकण्ठनादं मारिता इत्यर्थः। __ भ्रान्तिमान स यदन्यस्य संवित्तत्तुल्यदर्शने ॥ (का० १३२, उ०) तदित्यन्यदित्यमाकरणिक निर्दिश्यते । अन्यदित्यन्यस्य अन्यतया संभेदनं श्रान्तिमानित्यर्थः । व्यधिकरणप्रकारकं ज्ञान तथा चानुभूयमानारोपस्स सामान्यालङ्कारस्यात्रैवान्तर्भावः । म. पु. परं परम्' इति पाठ: 1 मुमितपुस्तकेषु तु एषा पंक्तिः ईरपाठस्वरूपा लम्यते - सरणम् , प्रान्तिमान् अस्यसंचित्तत्तुल्यदर्शने ।

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130