Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काव्यप्रकाशखण्डन बैरिश्चं ब्रमसम्बन्धि वत्सरशतं व्याप्य साम्राज्यं उच्चैरत्यर्थ क्रियाः विदध्यादित्यर्थः । मानसमेव मानस सरः, कमलायाः लक्ष्म्याः संकोच एव कमलानामसंकोचः, दुर्गाणाममार्गणं [प. ४९.] एव दुर्गाणां मार्गणम् , समिता स्वीकार एवं समिधां खीकारः, सत्ये प्रीतिरेव सत्यामप्रीतिः, विजय एव पराभव एव विजयोऽर्जुन: - एवमारोपणनिमित्तो हंसादरारोपः । अपि शब्दालकार र समापि प्रशिहिलाबोहा। मेदभाजि यथा___ आलान जयकरिणा प्रतापतपनस्य पूर्वादिः । ।
सेतुर्विपत्तिजलधेर्धरणिभुजस्ते भुजो जयति ॥ हे राजन् ! ते तव भुजो बाहुः जयति । कीदृशः ? जयः परपराभव एव करी इस्ती, तस्सालानं बन्धनस्तम्भः । विपद्वारिधेः विपत्तिसमुद्रस्य दृषदा पाषाणानां सेतुः । प्रतापसूर्यस्य पूर्वाद्रिरुदयगिरिः । कीदृशस्य ते ? धरणी भुनक्तीति धरणीमुक् तस्य । अत्र जयादेमिन्नशब्दवाच्यस्य करित्वाद्यारोपे भुजस्यालानताबारोपो युज्यते । मालाऽपि पूर्ववद् बोध्या।
प्रकृतं यनिषिध्यान्यत् साध्यते सात्वपहुतिः। (वा. ९६, पू.) निषिध्य उपमेयमसत्यं कृत्वा । यथा --
स्फुटनीलोत्पलपटलं सुधामयूखे सुधासरसि ।
मन्यामहे नितम्बिनि ! नैप कलङ्कः परिस्फुरति ।। एवं भगवन्तरैरप्यूह्या ।
घोतयित्वा कमप्यर्थ गोपनीयं कथञ्चन । ___ यदि श्लेषेणान्यथा वान्यथयेत् सा त्वपङ्गुतिः ॥ यथा कालेऽस्मिन् जलदानामिति प्रागुक्तम् ।
श्लेषः स वाक्ये एकस्मिन् यत्रानेकार्थता भवेत्॥ (का. ९६, उ०) यत्र शक्यभेदेन शब्दभेदः, तत्र शब्दश्लेषः । यथादर्शिते नानार्थे शिष्टे च । यत्रैकार्थः [ शक्यो ] अपरोऽथों निरूढलक्षणथा प्राप्यते तत्रार्थ श्लेषः । यथा -
उदयमयते दिङ्मालिन्य निराकुरुतेतरां
नयति नलिनी(निधन) निद्रामुद्रां प्रवर्तयति क्रिया (यां)। रचयतितरां खेराचारप्रवर्सनकर्तनं
बत वत लसत्तेजःपुञ्जो विभाति विभाकरः ॥ विभाकरः सूर्यः राज्याभिषेककाले पुरोहितादिभिः तत्तुल्यत्वेन प्रतापरुद्रादिवत् संकेलितो नृपविशेषश्च । उदयं पूर्वाचलं संपदं च । दिशो मालिन्यं अन्धकारः दिश्याना जनानां कुवेकर वा । निद्रा मनःसंमीलनं निरुत्साहता [५० ४९. २ ] च । क्रियां गमनादिका सदाचार च । खैराचारोऽभिसारादि वेदानुलक्ष्य खेच्छाचरणं च । तेजसा रश्मीनां पुनः, मनागपि खावमाननाक्षमता च ।

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130