SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशखण्डन एकस्यैव बहूपमानोपादाने मालोपमा । तथा यथोचरमपमानस्लोपमेयस्वे रस(श)नोपमा बोध्या । शृङ्खलान्यायेन पश्चाद् वलनया । यथा - मतिरिव मूत्तिर्मधुरा मूर्तिरिव सभा प्रभावचिता । तस्य समेव जयश्रीः शक्या जेतुं नृपस्य न परेपाम् ।। एवमन्यदपि बोध्यम् । उपमानोपमेयत्वे एकस्यैवैकवाक्यगे । अनन्वयः. उपमानत्वं उपमेयत्वं चेत्यर्थः । उपमेयोपमावारणाय एकवाक्यग इति । उपमानान्तरसम्बन्धः अन्वयस्तदभावोऽनन्वयः । अतोऽत्र उपमानान्तरव्यवच्छेदेन चमत्कार इति उपमातोऽस्य भैदः । यथा रामरावणयोयुद्ध रामरावणयोरिख । विपर्यास उपमेयोपमा ५० ४८.१]तयोः ॥ ( का० ९१, उ० ) तयोः उपमानोपमेययोः । विपर्यासः परिवृत्तिः अर्थात् वाक्यद्वये । उपमेयेन उपमा उपमेयोपमा । यथा कमलेव मतिर्मतिरिव कमला, तनुरिव विभा विमेव तनुः। धरणीव धृति तिरिव धरणी सततं विभाति बत यस्य ॥ यस्य मतिर्बुद्धिः कमलेव लक्ष्मीरिव । कमला लक्ष्मीर्मतिरिव बुद्धिरिव । विभा कान्तिः तनुरिव शरीरमिर । तनुः शरीरं विभेव कान्तिरिव । धृतिधय धरणीव पृथ्वीव । घरणी पृथ्वी धृतिरिव धैर्यमिव सततं निरन्तरं विभाति शोभत इत्यर्थः । तद्रूपकमभेदो य उपमानोपमेययोः। (का० ९३, ५.) अथवा उपमैव तिरोभूतभेदा रूपकमिष्यते । यथा - अथ लक्ष्मणानुगतकान्तवपुर्जलधिं व्यतीत्य स दाशरथिः। परिवारितः परित ऋक्षमणस्तिमिरौघराक्षसबलं बिभेदे ।। माला तु पूर्ववत् । (का० १४, च० पा.) . मालोपमायामिव एकस्मिन् बहब आरोपिताः, तदा मालारूपकम् । यथा रूपामृतस्य वापिकाऽपि जयश्रीरनङ्गस । विभ्रमरसैकसंपद् जयति जनानन्दकन्दली बाला ।। संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् । (का. ९२, पृ.) समेन उपमानेन । समेनेत्यनन्तरम् , ऐक्यरूपेणेति शेषः । तथा च समेन उपमानेनैक्यरूपेण संभावनमुक्षेत्यर्थः । संभावनं उत्कटकोटिकः संदेहः । अयं चन्द्र एव भविष्यतीत्याकारः। यथा
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy