________________
दशम उल्लास . अजसमास्फालितवल्लकीगुणक्षतोवलाङ्गुष्ठनखांशुभिन्नया । पुरः प्रबालैरिव पूरितार्द्धया विभान्तमच्छस्फटिकाक्षमालया ॥
ससंदेहस्तु भेदोक्तौ तदनुक्तौ तु संशयः ॥ (का० ९२, उ०) ...मकृतस्य समेनेत्यनुवर्चते । तु भिन्नक्रमे । तदिति लिङ्गव्यत्ययात् संशय इत्यनेनान्वाते । तथा च-समेन प्रकृतस्य संशयस्तु यः ससंदेहनामालङ्कारः । अत्रोपमानोपमेययोरतिशयार्थ विप्रतिपत्तयः प्रादुर्भवन्ति ससंदेह अलङ्कारः, न तु स्थाणुपुरुषयोः भेदोक्तौ । यथा
गतं तिरचीनमनूरुसारथेः [५० ४८, २] प्रसिद्धमूलज्वलनं हविर्भुजः ।
पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनः ।। तदनुक्तौ यथा
अस्याः सर्गविधौ प्रजापतिरभृश्चन्द्रो नु कान्तिप्रदः ___ शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ मत्र वेदाभ्यसनेन सर्गानभिज्ञत्वमुक्तम् । विषयव्यावृत्तेत्यनेन शृङ्गाररसाकौशलत्वमुक्तम् । मनोहरमित्यनेन कान्तिदानाशक्तिरुक्ता । पुराणमित्यनेन निर्माणेऽनिच्छोक्का । यतो 'वृद्धस्स तरुणी विषमित्युक्तम् ।
नियतारोपणोपायः स्यादारोपः परस्य यः।।
तत्परंपरितं श्लिष्टे वाचके भेदभाजि वा ॥ (का० ९५) यथा
विद्वन्मानसहंस वैरिकमलासंकोचदीप्तयुते
दुर्गामार्गणनीललोहित समित्वीकारवैश्वानर । सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो.
साम्राज्यं वरवीर वास(वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ।। विदुषां पण्डितानां मानसमन्तःकरणमेव मानसं सरो विशेषस्तत्र हंस ! वैरिणां शत्रुणां कमलाया लक्ष्म्याः संकोच एव कमलानां पद्मानामसंकोचो विकासस्तत्र दीप्तधुते सूर्य !, दुर्गाणां कोट्टलक्षणानां अमार्गणं अनन्वेषणमेव दुर्गाया भवान्या मानवत्या पार्गणं अन्वेषणं वत्र नीललोहित शिवखरूप !, समिता संग्रामाणां स्वीकारोऽङ्गीकार एव समिधां हवनीयाना खीकारतत्र वैश्वानर अमे! सत्ये यथार्थे प्रीतिः प्रेमैव सत्यां सतीनामिकायां कन्यायां या अप्रीतिद्वेषस्तस्या विधानं आचरणं तत्र दक्ष दक्षनामकप्रजापते !, विजयः परपराभव एवं विजयोऽर्जुनः तस्मात्प्राम्भावः प्रागुत्पत्तिस्तत्र भीम भीमसेन ! प्रभो समर्थ ! वरवीर उत्कृष्टवीर !
, 'भाषकाध्ये पमिदम्' इति टि०। २ 'केवलवेदी भयेद् घृष इत्युक्तरिति भाषः । इति टि।