Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 23
________________ महोपाध्याय-श्रीसिद्धिचन्द्रगणिविरचितं काव्यप्रकाशखण्डनम् । ॥ ऐं नमः । महोपाध्याय-श्रीमानुचन्द्रगधिगुरुभ्यो नमः ॥ श्रेयःश्रियं तनुमतां तनुतां स शम्भुः श्रीअश्वसेनधरणीरमणाजन्मा । उत्कण्ठिता त्रिपथगानिमतस्त्रिमूर्त्तिालोकते त्रिजगतीमिव यस्य कीर्तिः॥१ जीयाच्छीमदुदारवाचकसभालङ्कारहारोपमो लोके संप्रति हेममरिसदृशः श्रीभानुचन्द्रश्चिरम् । श्रीशत्रुञ्जयतीर्थशुल्कनिवह्मत्याजनोद्यधशाः शाहिश्रीमदकबरापित 'म हो पा ध्या य' दृप्यत्पदः ॥२ शाहेरफम्बरधराधिपमौलिमौलेश्चैतःसरोरुह विलासषडंदितुल्यः । विद्वच्चमत्कृतिकृते बुधसिद्धिचन्द्रः काव्यप्रकाशविकृतिं कुरुतेऽस्य शिष्यः ॥ ३ . मापाः कापि गिरो गुरोरिह पर दूष्यं परेषां वचो. वृन्दं मन्दधियां वृथा विलपितं नामाभिरुधितम् । अत्र खीयविभावनैकविदितं यत् कल्पितं कौतुकाद् वादिब्यूहनिमोहन कृतधियां तत्पीतये कल्पताम् ॥ ४ पररचितकान्यकण्टकशतखण्ड खण्ड]नताण्डवं कुर्मः । कवयोऽच दुईदाः खैरं खेलन्तु काव्यगहनेषु ॥ ५ तत्रादावनुवादपूर्वकं का व्य प्र का श ख ण्ड न मारभ्यते । नियतिकृतनियमरहितां लादेकमयीमनन्यपरतनाम् । नवरसरुचिरा निर्मितिमादधती भारती कवेर्जयति ॥ (म० का. १) नियतिरदृष्टं तस्कृतो नियमस्तदहितामियर्थः । अत एवोकम् - पारे काव्यसंसारे कविरेकः प्रजापतिः।। यथाऽस्मै शेषते विश्व तथैव परिवर्तते ॥ इति । अयमर्थो न साधुः । काव्येऽपि नियमस्य सत्यात् । शब्दे छन्दःप्रभृतिषु तथा च वसविशेषे तत्तद्रीतिविशेषे वचत्मबन्धे भाषाविशेषे च नियमस्य सस्यात् । अर्थेऽपि

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130