Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 48
________________ काव्यप्रकाशबहने अत्रामान्तीत्यत्र महिलासहस्रभृतत्वं हेतुः, तनु(नू )करणे अमितत्वादिहेतुरिति हेललहा। मन्त्र हेत्वलकारेण मौढोक्तिमात्रनिष्पन्नेन तनोस्तनु(नू)करणेऽमि तव हृदये सा न वर्तत इति विशेषोक्तियन्यते । उभयशक्तिमूलध्वनिर्यथा अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा | तारका तरला श्यामा सानन्दं न करोति कम् ॥ अक्षरार्थस्तु-श्यामा नायिका रात्रिश्च, चन्द्रः शशी कपूर च, सुवर्ण वा । 'चन्द्रः सुधांशुकर्पूरकम्पिल्लवर्णवारिषु' इति विश्वः । तारका नक्षत्र अक्षिकनीनिका च । यद्यपि शब्दशक्तिमूलेऽर्थस्स, अर्थशक्तिमूले शब्दस्य व्यञ्जकत्वं संभवतीति उभयशक्तिमूलत्वं सर्वत्रास्ति, तथापि तत्र गुणप्रधानभावेन । अत्र तु द्वयोरेव प्राधान्ये व्याकरव. मिति उभयशक्तिमूलत्वम् । अयं निष्कर्षः- यत्र पदं परिवृत्त्य सहिष्णु तत्र पदप्राधान्यम् , अन्यत्रार्थप्राधान्यम् । [प, १६.२ ] प्रकृते चन्द्रसमुद्दीपिततारकाशब्दाः परिवृत्यसहिष्णवः, पदान्तरोपादानेऽपरार्थप्रत्ययो न स्यात् । अत एव एषां शब्दमाधान्यम् । अन्ये न तथेति तेषां अर्थप्राधान्यम् । उभयोरेकत्र प्राधान्यादुभयशक्तिमूलत्वम् । अत्रेदमवधातव्यम् – यस्य यत्र काव्यसर्वखत्वमनुभूयते तत्र तस्य प्राधान्यम् । तथा चात्र रात्रिनायकयोरुपमानोपमानभावो व्ययः । अप्रेदमयधातव्यम् – अविवक्षितबाच्यप्रभृतयो यावन्तो ध्वनिभेदाः कथिताः ते सर्वे घाक्ये भवन्ति । उमयशक्तिमूलं विना पदे स्युरिति प्राश्वः । 'सोऽपि पदे भवतीति नवीनाः । यत्र सर्वाणि पदानि समकक्षकतया व्यञ्जकानि प्रकृतार्थोपकारे पर्यवस्यन्ति तत्र वाक्यगतत्वेन व्यवहारः, यत्र त्येकमेव प्राधान्येन व्यञ्जकं तत्र पदगत. स्वेनेति वाक्य-पदगतत्वेन ध्वनीनां विवेकः । तत्र वाक्ये पूर्वमुदाहताः । पदे किञ्चित् उदाहियते यथा -- बहवस्ते गुणा राजन्नेकस्तु सुमहान् गुणः । मित्राणि तव मित्राणि नान्यथा स्युः कदाचन ।। एवं अन्यदपि स्वयं बोध्यम् ।। प्रवन्धेऽप्यर्थशक्तिभूः । (मू० का० ४२, १० पा०) अलं स्थित्वा श्मशानेऽस्मिन् गृध्र-गोमायुसङ्कले । कङ्कालबहले घोरे सर्वप्राणिभयङ्करे ॥ न चेह जीवितः कश्चित् प्राणिधर्ममुपागतः । प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥ इति । ५ 'उभयशकिमूलध्वनिरपि । इति टिप्पणी। २ "कालधर्म' मु. पा० ।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130