Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
४२
काव्यप्रकाशखण्डन मानः वाञ्छति । धिग् इति क्रोधादिय आलोहितः आरक्तः । पुनः कीदृशः!-प्रोद्यदीप्यमानः दूरतरं प्रसारितो विस्तीर्णः करो इस्तो चेन इत्यर्थः । अत्र क्रुद्धस्योक्तौ समासो न कृतः, कवेरुतौ तु कृतः । अर्धा-तरैकवाचकं द्वितीयार्द्धगतैकशेष प्रथमार्द्धम् । यथा
मसृणचरणपातं गम्यतां भूः सदर्भा
विरचय सिचयान्तं मूर्ध्नि धर्मः कठोरः । शदिति जनकली लोचनैरवपणः
___पथि पथिकवधूभिः शिक्षिता वीक्षिता च ॥ भुः सदर्भा, तत् तस्मात् , लघु चरणप्रक्षेपं यथा स्यात् तथा गम्यताम् । धर्मः आतपः कठोरः, तस्मान्मूर्ध्नि मस्त के सिचयान्तं उत्तरीयान्तं बितरत(विरचय ?) देहि । इत्यनेन प्रकारेण पथि मार्गे पथिकवधूभिः पथिकस्त्रीभिः जनकपुत्री सीता शिक्षिता उपदेशं प्रपिता अश्रुपूर्णर्लोचनैर्वीक्षिता अवलोकिता चेत्यर्थः । अत्र भूः सदर्भा तन्मसूणचरणपातं गम्यतामिति अन्वये अनासत्तिरेव दूषकताबीजम् ।
अभवन्मत इष्टो योगो सम्बन्धो यत्र, तत् तथा । विवक्षितसम्बन्धबोधं प्रति खरूपायोग्य. मिति याक्त् । तेन विधेयाविमर्षे(शें )नातिव्याप्तिः । तत्र रचनान्यथात्वेऽपि विवक्षित. सम्बन्धोपपत्तेः । तत्र वैभक्तिकोऽन्वयो भवत्येव । अत्र तु सोऽपि नेति विशेषाञ्च । यथा
जज्बाकाण्डोरुनालो नखकिरणलसत्केसरालीकराला
प्रत्यग्रालक्तकाभाप्रसरकिसलयोम मञ्जीरभृङ्गः । भत्तुनृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी
सम्भृताम्भोजशोभा विदधदभिनवो दण्डपादो भवान्याः ।।[५. २६.११ भवान्याः पार्वत्याः दण्डपादः, 'प्रसझोीकृतः पादो दण्डपादोऽभिधीयत' इत्युक्तलक्षणो जयति । कीदृशः ? जवाकाण्ड एव उरुः अतिशयितो नालो यत्र, नखकिरणरूपा लसन्ती केसराणां आली परम्परा तया करालो दन्तुरः, प्रत्ययं नूतनं यदलक्तकं तस्य आमा कान्तिस्तस्य प्रसरो विस्तारः स एव किसलयो यत्र, मञ्ज मनोहरं यन्मश्रीरं तदेव भृङ्गो यत्र, भर्तुमहेश्वरस्य यत् नृतं तस्यानुकरणे । पुनः कीदृशः निजा स्वकीया या तनुः पार्वतीशरीरं तदेव या खच्छा निर्मला लावण्यवापी सौन्दर्यदीर्घिका ततः संभूतं यहम्भोज कमलं तस्य शोभा सौन्दर्य दधत् । अभिनयो नूतनः इत्यर्थः । अत्र दण्डपादगता निजतनुः प्रतीयते भवानीसम्बन्धिनी तु विवक्षिता निजस्वात्मादिशब्दानां प्रधानक्रियान्वितान्वयित्वव्युत्पत्तेः । इदं न ज्यायः । काव्बाकाव्यसाधारणस्यास्य काव्ये विशिष्योत्कीर्चनस्यान्याय्यत्वात् । अनभिहितवाच्यं तत् , अवश्यवाच्यमनुक्तं यत्र ।
त्ययि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराभुखचेतसः । कमपराधलवं मम पश्यसि त्यजसि मानिनि ! दासजनं यतः ।।

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130