Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
अष्टम उल्लास
६७
इति चेत्, न । काव्यशोभायाः कर्त्तारो धर्म गुणाः, तदतिशयहेतवस्त्वरूद्वारा इति विभागोपपत्तिः । एवं चेदर्थगुणा अपि स्वीकार्याः । तथा हि क्रम कौटिल्यानुल्बणतोपपत्ति योगरूपघटनात्मा श्लेषः । अस्यार्थः क्रमः क्रियापरम्परा, विदग्धचेष्टितं कौटिल्यम्, अप्रसिद्धवर्णनविरहः अनुस्वणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः, एषां योगः । सः स (ख) रूपं यस्य (स्या) घंटनायाः सश्लेषः । उदाह०
कासनसंस्थिते प्रियतमे पञ्चादुपेत्यादरा
देकस्या नयने विधाय विहितक्रीडानुबन्धच्छलः । earnरः सपुलकप्रेमोल्लसन्मानसामन्तहसिलसत्कपोल फलकां धूर्तोऽपरां चुम्बति ॥
एवं प्रसादोऽर्थवैमल्यं यावदर्धपदता । यथा काञ्चीपदं न तु काचीगुणस्थानमिति । अन गुणपदस्याधिक्यात् ।
·
अवैषम्यरूपा समता क्रमामेदः । यथा - 'उदेति सविता ताम्र' इत्यादी ।
माधुर्यमुक्तिवैचित्र्यम् । [१०४१ २] एकस्यैवार्थस्य भक्त्यन्तरेण कथनं तदेव नवीकृतत्वम् । यथा -
यदि दहत्यनिost किमद्भुतं यदि च गौरवमद्रिषु किं ततः । लवणम सदैव महोदधेः प्रकृतिरेव सतामविषादिता ||
इत्यादौ स्वाभाविकत्यादिनाऽद्भुतम् । एवं 'किं तत एतयोरपि । अत्र स्वाभाविकत्वस्य भयन्तरेण कथनान्नवीकृतत्वम् ।
सुकुमारता अपारुष्यम् | अकाण्डे शोकादिदायिताभावः । यथा 'मृते यशः शेष' इति ।
यथा वा -
सारसवचा विहता नवका विलसन्ति चरति नो कङ्कः । सरसीव कीर्त्तिशेषं मतदति भुवि विक्रमादित्ये ॥
तथा वस्तुखभावस्फुटत्वमर्थव्यक्तिः । वस्तुनः स्वभावस्य स्फुटत्वं वर्णनीयव्यक्तीकरणं यत्र रसाभिव्यक्तिकृतचारुत्वाय परं भवतीति शेषः । यथोदाहृते 'पारावतः परिभ्रम्ये त्यादौ । स्वभावोक्तिस्तु अलङ्कारकृतचारुत्वाय परं भवतीति ततोऽस्य भेदः । उदारत्वं वाच्यतावैदग्धी । यथा
-
'कामकन्दर्पचाण्डालो मयि वामाक्षि ! निर्द्दय' इत्यादौ । पदार्थे वाक्यरचने वाक्यार्थे च पदाभिधा । प्रौढिस-समासौ च [ साभिप्रायस्वमस्य च ॥ ]
ओजः । क्रमेणोदा ० 'चन्द्र' इत्येकपदार्थे 'अत्रिनयनसमुत्थं ज्योति' रिति । द्वितीयं व्यथा - 'कान्तार्थिनी तु या याति सङ्केतं साभिसारिका' इति बहुपदार्थेषु अभिसारिकापदा

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130