Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काव्यप्रकाशखण्डन सितकरकरुचिरविमा विभाकराकार धरणिधव कीर्तिः।
पौरुपकमला कमला साऽपि तवैवास्ति नान्यस्य ।। हे विभाकराकार सूर्य -- (५० ४४,१) सदृश ! धरणेः पृथिव्या धव खामिन् ! तव कीति: अस्ति वर्तते । कीदृशी? सितफरश्चन्द्रस्तस्य करः किरणस्तद्वत् रुचिरा मनोहरा विभा कान्तिर्यस्याः । पौरुषकमला पौरुषलक्ष्मीः, कमला लक्ष्मीः साऽपि प्रसिद्धा तवैवास्ति नान्यस्य पुंस इत्यर्थः।
तदेवं पञ्चधा मतः ॥ (का० ८२, १० मा०) साटानुप्रासः।
अर्थ सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः। (का० ८३, ५.)
यमकम्, अर्थभिन्नानामित्येकार्थभिन्नानामित्यर्थः । तेन लाटानुप्रासे न प्रसङ्गः । उभयोरेकस्य वा निरर्थकरवे संग्रहः । अत्र श्रुतिसाम्यं प्रयोजकम् । तेन वर्णभेदे श्रुत्येकत्वेऽपि यमकम् । यथा- 'समरसमरसोऽय'मित्यादेः, सेति सरोरस इत्यादिलक्षण्येन तेनैव क्रमेण स्थिततया ।
पादतद्भागवृत्ति तद्यात्यनेकताम् ॥ (फा० ८३, उ.) पादः चतुर्थाशः, तद्भागस्तदर्द्ध-तदादिरूपः । क्रमेणोदा० - यथा --
अचल एष बिभर्ति निरन्तरं मृदुलतामहतीरसभावनम् ।
वहति चात्र बने युवतीगणो मृदुलतामहतीरसभावनम् ॥ यथा
यदानतोऽयदानतो नयात्ययं न यात्ययम् । शिवेहितां शिये हितां स्मरामितां स्मरामि ताम् ॥
तारतारतरैरेतरुत्तरोत्तरतो रुतैः।
__रतार्चा तित्तिरी रौति तीरे तीरे तरौ तरौ ।। एवं अर्द्धावृत्ति-लोकावृत्तिमेदा द्रष्टव्याः ।
वाच्यभेदेन भिन्ना यद् युगपद्धाषणस्पृशः। श्लिष्यन्ति शब्दाः लषोऽसौ [अक्षरादिभिरष्टधा ॥1
(का. ८४) अर्थमेदेन शब्दभेद इति दर्शने काव्ये खरो न गण्यते,- इति च नये वाच्यमैदेन भिन्ना अपि यद् युगपदुञ्चारणेन श्लिष्यन्ति मिन्नं स्वरूपमपलुवते स श्लेषः । ननु अगृहीतभिन्नखरूपत्वं श्लेषणं दोषाद् भेदाग्रहे अयमलङ्कारस्तत्र को दोष इत्यत आह - युगपदिति । युगपद्भावणमेकोच्चारणमेव तस्य स्पर्शस्त द्विषयत्वम् , तथा च स एव दोष इत्यर्थः । तथा च शब्दानां मिथो भेदस्तत्रोच्चारणेन दोषेण न गृह्यत इति स श्लेषः । अर्धप्रतीत्य

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130