Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 95
________________ भवम उल्लामा र नन्तरं गृथमाणस्तु मेवौ म किश्चित् कुरुत इति वाच्यमेद [प० ४४, २] इति । वैयाकरणस्विविधाः शब्दा भिद्यन्ते- रूपतः, खरतः, अर्थतश्चेत्युच्यते । वाच्यः शब्दोचारणानन्तरं मत्येयो न स्वभिधेयः । तेन श्वेतो धावतीत्यत्र नाव्याप्तिः । अन्यथा श्वेतगुणवत् कुकुरसमीपहे. शस्खयोरेकस्यापि वाच्यताविरहेण श्लेषो न स्यात् । गुणवति श्वेतशब्दस्य लाक्षणिकत्वात् अत्रामिधा, अनियन्त्रणेन व्यञ्जनावसरः । तस्मान्नानार्थेषु यत्र युगपत् प्रकरणादिकमवतरति तत्र श्लेषः, यत्र क्रमेण तत्रावृत्तिः, यत्रैऋत्रैव तत्र व्यञ्जनेति व्यवस्थितिः । यथा महत्या गदया युक्ता सत्यभामासमन्वितः । भवान् वा भगवान् वाऽपि गतो भेदः परस्परम् ॥ ___ अयं समाश्लेषः । अमन श्लेषो यथा योऽसकृत् परगोत्राणां पक्षच्छेदक्षणक्षमः । शतकोटिदतां बिभ्रद् विषुधेन्द्रः स राजते ॥ स विबुधेन्द्रः पण्डितश्रेष्ठः राजते शोभते । स कः! यः असकृद् वारंवार परगोत्राणां शत्रुसन्तानानां पक्षस्य बलस्य च्छेदे नाशे क्षणेनैव क्षमः समर्थः । छेदरूपे क्षणे उत्समे क्षमो योग्य इति कश्चित् । शतकोटीददातीति शतकोटिदस्तस्य भावस्तत्ता तो बिनद् धारयन् । पक्षे-स विबुधेन्द्रो देवश्रेष्ठः इन्द्रो राजते शोभते । यः परगोत्राणां परे शत्रयो ये गां पृथिवीं जायन्त इति गोत्राः पर्वतास्तेषां पक्षस्य च्छेदः कर्तनं तेन यः क्षण उत्सवः तत्र क्षमो योग्यः । शतकोटिना वजेण धति खण्डयतीति शतकोटिदस्तस्य भावः शतकोटिदता तां विनत् दधान इत्यर्थः । अत्र अभिधानियन्त्रणाभावात् द्वावप्यौँ वाच्यौ । अयं शब्दोषः । अन शब्दाः परिवृत्तिं न सहन्ते । यत्र तु शब्दाः परिवृत्तिं सहन्ते सोऽर्थ श्लेषः । यथा - तोकेनोप्रतिमायाति स्तोकेनायात्यधोगतिम् । __ अहो सुसदृशी वृत्तिः तुलाकोटेः खलख च ॥ . उन्नति प्रगति पक्षे आनन्दम् , अघोगति नम्रतां दुःखं च, अहो इत्याश्चर्ये । अत्र अल्पेनोबेकमायातीति पाठे भवति [५० ४५, १] श्लेषः । इत्यर्थ श्लेषोऽयम् । एवम् - 'सकलकलं पुरमेतआतं संप्रति सुधांशुविम्षमिव ।। • एतत्पुरं नगरं सकलकलं कलकलेन कोलाहलेन सहितं जातम् । किमिव ! सुधांशुविम्बमिव । तदपि कीदृशम् ! सकलाः समस्ताः कलाः चन्द्रकला यन तादृशं संपूर्णमित्यर्थः । इत्यादी श्लेषप्रतिभाहेतुरुपमा, न तु उपमाप्रतिभोत्पत्तिहेतुः श्लेषः । यतः श्लेषस्यैव साम्यनिर्वाहकता, न तु साम्यस्य श्लेषनिर्वाहकता । श्लेषबन्धतः प्राक् साम्यस्य अनुपस्थितेः । अत्र सकलकल एव साधारणो धर्मः । अथवा सकलकलल्वयोरे कशब्दवाच्यत्वेन साजात्यमित्यर्थः । एवम् - 'अबिन्दुसुन्दरी निलं गलल्लावण्यबिन्दुका ।' का०प्र० १०

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130