Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
अष्टम उल्लास योग आद्यतृतीयाभ्यामन्तरेण तृतीययोः ।
दादिशे(शोषौ वृत्तिदैर्घ्य गुम्फ उद्धत ओजसिौ ॥ (का० ७५) चवर्गप्रथम-द्वितीयाभ्यां द्वितीय-चतुर्थयोर्योगः । रेफेणाध उपरि उभयत्र वा यस्य कस्यवित्तुल्ययोस्तेन तस्यैव सम्बन्धः । टवर्गो णकारवजः, शकार-पकारी, दीर्घसमासः, विकटा घटना ओजसो व्यक्षिका इत्यर्थः । यथा 'मूर्धामुद्वृत्तकृचेत्यादि । प्रसादव्यञ्जकानाह -
श्रुतिमात्रेण शब्दानी येनार्थप्रत्ययो भवेत् ।
साधारणः समग्राणां स प्रसादो गुणा स्मृतः॥ (म० का० ७६) समग्राणां रसानां समासानां घटनानां च । यथा
परि [प० ४२. २ ] म्लानं पीनस्तनजघनसङ्गादुभयतः
तनोर्मध्यस्थान्तःपरिमलनमप्राप्य हरितम् । इदं व्यस्तन्यस्तं श्लथ जलताक्षेपचलनः
कृशायाः संतापं वदति नलिनीपत्रशयनम् ।। कृशाम्याः कृशशरीरायाः संतापं विरहवेदनां बिसिनीपत्रस्य कमलिनीदलस्य इदं शयनं शग्या वदति कथयति । कीदृशम् ? पीनयोसिलयोः स्तनयोः जघनस्य नितम्बस्य सनात् संसर्गात् उभयतो भागद्वये ऊ धोरूपे परिम्लानं उच्छुष्कम् । पुनः कीदृशम् ! तनोर्मध्यस्य उदरभागस्य परिमिलनं संसर्गमप्राप्य अन्तर्मध्ये हरितं हरिद्वर्णम् । श्लथा या भुजलता तस्याः क्षेपो बुद्धिपूर्वकचालनम् , चलनं चाबुद्धिपूर्विका क्रिया, तैव्यस्तन्यासं विघटितसंनिवेशमित्यर्थः । यद्यपि गुणपरतत्रा घटनादयस्तथापि
वक्तवाच्यप्रवन्धानामौचित्येन कचित् कचित् ।
रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥ (मू. का. ४) कचित् वाच्यमबन्धानपेक्षया वक्त्रौचित्यादेव रचनादयः । कचित् वक्तप्रबन्धानपेक्षया बाच्यौचित्याद रचनादयः । उदाहरणं खयमूहनीयम् । एवं कचित् वक्तवाच्यानपेक्षया प्रबन्धोचिता एव ते । तथा हि -- आख्यायिकायां शृङ्गारेऽपि न मसणवर्णादयः । कथायां रौद्रेऽपि नास्यन्तमुद्धताः । नाटकादौ रौद्रेऽपि न दीर्घसमासादयः । एवमन्यदौचित्यमनुसर्वव्यम् ।। ॥ इति पादशाहश्रीअकबरसूर्यसहस्रनामाध्यापक-श्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्याय-श्रीमानुचन्द्रगणिशिष्याटेत्तरशतावधामसाधनप्रमुदित पादशाहथीअकबर प्रदत्त-षु (ख)स्फहमापराभिधानमहोपाध्याय-श्रीसिद्धिचन्द्रगणिविरचिते
काव्यप्रकाशम(ख)ण्डने गुणनिर्णयो नाम अष्टम उलासः ।।
मु. पु. एषः श्लोक ईएक्पाठारमको लभ्यते -
योग आद्यतृतीयाभ्यामन्त्ययो रेण तुल्ययोः ।
टादिः शषौ वृत्तिदैश्य गुम्फ उद्धत मोजसि ॥ ३ 'शम्दातु' इति म. मु. पाठा ।

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130