Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काव्यप्रकाश खण्डन
भिधाने । तथा एकवाक्यार्थस्यानेकवाक्येन प्रतिपादनं व्यासः, तथाऽनेकवाक्यार्थस्य एकेन प्रतिपादनं समासः । क्रमेणोदा •
प्राप्ताः श्रियः सकलकामदुधास्ततः किं दसं पदं शिरसि विद्विषतां ततः किम् । संतर्पिताः प्रणायनो विभवंस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥
अत्र तत्वज्ञानं विना सर्वम किञ्चित्करमित्येकवाक्यार्थोऽनेकवाक्येन प्रपञ्चितः । ते हिमालय मामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चामै निवेद्यार्थे तद्विसृष्टाः खमुद्ययुः ॥
अत्र एकवाक्ये बहुवाक्यार्थनिबन्धात्मा समासः ।
अथ कान्तिः [१० ४२. १ ] दीप्तरसत्वरूपा । यत्र रसोद्दीपनैकहेतुत्वं चारुत्वेनालङ्कारादिसंमिनम् । यथा 'यः कौमारहर' इत्यादौ ।
तथा अर्थदृष्टिरूपः समाधिः । अर्धश्व द्विविधः । अयोनिः, अन्यच्छाया योनिश्च । क्रमेगोदा० - 'सद्यो मुण्डितम चहूणचिबुकस्पर्द्विष्णुनारङ्गक' मित्यत्र । एवं नारङ्गकवर्णनमन्येन [न] कृतमित्ययोनिः । द्वितीयो यथा -
1
निजनयन प्रतिबिम्बैरम्बुनि बहुशः प्रतारिका कापि । नीलोत्पलेsपि मृष्यति करमर्पयितुं कुसुमलावी ॥
अत्र वदनोत्पलयोः सादृश्यमन्येनापि वर्णितमित्यन्यच्छायायोनिः । इत्याखाददेतूनां गुणानामपलापः कर्तुमयोभ्यः प्रकाशकृतामिति नवीनाः ।
अथ रसधर्माणां माधुर्योजः प्रसादानां गुणानां व्यञ्जकान् वर्णान् आहमूर्ध्नि वर्गान्यगा व अटवर्गा रणौ लघू ।
-
अवृत्तिर्मध्यवृत्तिर्वा माधुयें घटना तथा ॥ ( ० का ० ७४)
टठडढवजः कादयो मान्ताः शिरसि निजनिजवर्गान्स्यवर्णयुक्ताः । यथा 'कुन्द' इत्यादि । तथा रणौ खान्तरितौ । इति वर्णाः । अवृत्तिः समासाभावो मध्यमः समासो देति । तथा माधुर्यवती पक्षान्तरयोगे (गेन ? ) रचना माधुर्यस्य व्यञ्जिका इति शेषः । पदान्तरयोग इति यथा 'अलङ्कुरु' इत्यत्र पदयोः सन्धौ मधुरवर्णोत्पत्तिः । यथा- 'अनङ्गरङ्गप्रतिमं तदमित्यादि ।
१ 'स्पोः' इति पाठः झु. पु.

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130