________________
अष्टम उल्लास
६७
इति चेत्, न । काव्यशोभायाः कर्त्तारो धर्म गुणाः, तदतिशयहेतवस्त्वरूद्वारा इति विभागोपपत्तिः । एवं चेदर्थगुणा अपि स्वीकार्याः । तथा हि क्रम कौटिल्यानुल्बणतोपपत्ति योगरूपघटनात्मा श्लेषः । अस्यार्थः क्रमः क्रियापरम्परा, विदग्धचेष्टितं कौटिल्यम्, अप्रसिद्धवर्णनविरहः अनुस्वणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः, एषां योगः । सः स (ख) रूपं यस्य (स्या) घंटनायाः सश्लेषः । उदाह०
कासनसंस्थिते प्रियतमे पञ्चादुपेत्यादरा
देकस्या नयने विधाय विहितक्रीडानुबन्धच्छलः । earnरः सपुलकप्रेमोल्लसन्मानसामन्तहसिलसत्कपोल फलकां धूर्तोऽपरां चुम्बति ॥
एवं प्रसादोऽर्थवैमल्यं यावदर्धपदता । यथा काञ्चीपदं न तु काचीगुणस्थानमिति । अन गुणपदस्याधिक्यात् ।
·
अवैषम्यरूपा समता क्रमामेदः । यथा - 'उदेति सविता ताम्र' इत्यादी ।
माधुर्यमुक्तिवैचित्र्यम् । [१०४१ २] एकस्यैवार्थस्य भक्त्यन्तरेण कथनं तदेव नवीकृतत्वम् । यथा -
यदि दहत्यनिost किमद्भुतं यदि च गौरवमद्रिषु किं ततः । लवणम सदैव महोदधेः प्रकृतिरेव सतामविषादिता ||
इत्यादौ स्वाभाविकत्यादिनाऽद्भुतम् । एवं 'किं तत एतयोरपि । अत्र स्वाभाविकत्वस्य भयन्तरेण कथनान्नवीकृतत्वम् ।
सुकुमारता अपारुष्यम् | अकाण्डे शोकादिदायिताभावः । यथा 'मृते यशः शेष' इति ।
यथा वा -
सारसवचा विहता नवका विलसन्ति चरति नो कङ्कः । सरसीव कीर्त्तिशेषं मतदति भुवि विक्रमादित्ये ॥
तथा वस्तुखभावस्फुटत्वमर्थव्यक्तिः । वस्तुनः स्वभावस्य स्फुटत्वं वर्णनीयव्यक्तीकरणं यत्र रसाभिव्यक्तिकृतचारुत्वाय परं भवतीति शेषः । यथोदाहृते 'पारावतः परिभ्रम्ये त्यादौ । स्वभावोक्तिस्तु अलङ्कारकृतचारुत्वाय परं भवतीति ततोऽस्य भेदः । उदारत्वं वाच्यतावैदग्धी । यथा
-
'कामकन्दर्पचाण्डालो मयि वामाक्षि ! निर्द्दय' इत्यादौ । पदार्थे वाक्यरचने वाक्यार्थे च पदाभिधा । प्रौढिस-समासौ च [ साभिप्रायस्वमस्य च ॥ ]
ओजः । क्रमेणोदा ० 'चन्द्र' इत्येकपदार्थे 'अत्रिनयनसमुत्थं ज्योति' रिति । द्वितीयं व्यथा - 'कान्तार्थिनी तु या याति सङ्केतं साभिसारिका' इति बहुपदार्थेषु अभिसारिकापदा