SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ६६ तत्र शेषादीन् क्रमेणाह - बहून पदानां एकवद्भासनं लेषः । सन्धिसौष्ट ( 8 ) बादेकस्था नीयवर्णविन्यासात् । यथा -इत्यादौ । काव्यप्रकाशखण्डन अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । श्रुतिमात्रेण शब्दानां येनार्थप्रत्ययो भवेत । साधारणः समग्राणां स प्रसादो गुणो मतः ॥ समग्राणां घटनादीनां यथा - इषु(क्षु) च्छायानिपादिन्यस्तस्य गोमुर्गुणोदयम् । आकुमारकथोद्भूतं शालिगोप्यो जगुर्यशः ॥ समता मार्गाभेदः । यया रीत्या उपक्रमस्तया समापनं [ मार्गा-] भेदः । वथा - अनङ्गरप्रतिमं तदङ्कं मङ्गीभिरङ्गीकृतमानतायाः कुर्वन्ति यूनां सहसा यथेमाः स्वान्तानि शान्तापरचिन्तनानि ॥ आनतात्या नम्रशरीरायाः अक्रं शरीरं तथा मङ्गीभिरङ्गीकृतं स्वीकृतं यथा एता भयः यूनां खान्तानि मनांसि शान्तापरः शृङ्गारः तचिन्तनानि तत्प्रवणानि कुर्व्वन्ति इत्यर्थः । पृथक्पदत्वं माधुर्य सुश्रयत्वं वा । 'वैवखतो मनुर्नामे' त्यादि । सुकुमारता परुषेतरवर्णशालित्वम् । यथा - 'अपसारय घनसार मित्यादौ । अर्थव्यक्तिः झटित्यर्थसमर्पणम् । यथा - 'इक्षुच्छाया' इत्यादी । उदारता विकटत्वरूपा । विकटत्वं च पदानां विच्छेदात् नृत्यत्प्रायत्वम् । यथा - सुचरणविनिस टैर्नृपुरैर्नर्सकीनां मणितरणितमासीत् तत्र चित्रं कलं च । ओजो [१० ४१. १ ] गाढबन्धत्वम् । उदाहरणम् - 'मूर्ध्नाद्वृत्तकृत्ते त्यादौ । कान्तिरौज्जवल्यम् । हलिका दिसाधारण पदविन्यासपरित्यागेन लौकिकशोभाशालित्वम् । यथा - कलकणितगर्भेण कण्ठेनाघूर्णितेक्षणः । पारावतः परिभ्रम्य रिरंसुम्बति प्रियाम् || आरोहावरोहरूपः समाधिः । आरोहो गाढता, अवरोह: शैथिल्यं तयोः क्रमः । क्रमेण निबन्धः । यथा चञ्चद्भुज अमितचण्ड गदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावनधनशोणितशोणशोचिरुतंसयिष्यति कचांस्तव देवि ! भीमः || अत्र संचूर्णितान्ते आरोहः, सुयोधनान्ते अवरोहः । पुनस्तदन्ते पूर्वः, नीम इत्यन्ते परः । न पुनर्दशेति । एते षादयो न गुणाः । गुणा हि रसधर्मा इत्यत्र प्रमाणाभावात् । पते शब्दगुणाः स्वीकार्याः रसोत्कर्षकस्यात् । ननु तथासति गुणालङ्कारयोर्विभागोऽनुपपन्नः
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy