Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
माटम उल्लास
इदानीं गुणानां मैदानाह -
माधुयोजाप्रसादाख्यास्त्रयस्ते न पुनर्देश ।
आझादकत्वं माधुर्य शृङ्गारे द्रुतिकारणम् ॥ (मू० का० ६८) अर्थात् संमोगे । द्रुतिर्गलितत्वम् । इह हि सामाजिकानां 'चिनेषु नवरसजन्याः तिस्रोऽवस्खाः । द्वतिः विस्तारो विकासश्च । तत्र भृक्षारकरुणशान्तेभ्यो द्रुतिः, वीरबीभत्सरौद्रेभ्यो विस्तारः, हास्याद्भुतभयानकेभ्यो विकासः । येन हास्ये बदनविकासः, अद्भुते नयनविकासः, भयानके द्वतापसरणमिति । करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ।
(मू का० ६९, पृ०) अत्यन्तनुतिहेतुत्वात् ।
दीत्यात्मवितेतुरोको वीररसस्थिति ॥ का ६९, उ• ) चितस्य विस्ताररूपदीप्तत्वहेतुरोजः ।
वीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च । (मू० मा० ४०, ५०) वीराद बीमत्से ततोऽपि रौद्रे सातिशयमोजः । एवं हास्ये शृङ्गारामता(तया) माधुर्य प्रकृष्टविकासधर्मतया ओजोऽपि प्रकृष्टम् । एवमद्भुतेऽप्योजः । माधुर्यमप्याहादकरूपतया भयानकेऽप्येवमेव । माधुर्यममचित्तवृत्तिखभावत्वेऽपि विभावस्य दीप्तरसतया ओजः प्रकृष्टं च । शुष्कन्धनादि(ग्निवत् खच्छजलवत् सहसैव यः॥
(मू. का. ४०, उ.) ग्रामोत्यन्यत् प्रसादोऽसौ सर्वत्र विहितस्थितिः।
(मू० का ७, पृ.) अन्यदिति । व्याप्यमिह चित्तम् । यदा वीररसादिषु चित्तं व्यामोति तदा [प० ४०, २] शुष्कन्धनादि(मि)वत् । यदा शृङ्गारकरुणादिषु तदा खच्छजलवदिति । सर्वत्रेति सर्वेषु रसेषु सर्वासु रचनास । झटिति प्रत्या(ती)यमानत्वं रसेषु, झरिति प्रत्यायकत्वं रचनादिषु । ननु यदि तेन शब्दार्थयोस्तक्षा कथं लक्षणे सगुणावित्युक्तमिति चेत् , इत्यत आह -
गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ॥ (मु० का० ७१, उ.) गुणवृत्त्या उपचारेण व्यञ्जकत्वेन तद्वत्त्वमुपचर्यत इत्यर्थः । दशेति परोक्ताः । तदुक्तम् -
श्लेषः प्रसादः समता माधुर्य सुकुमारता । अर्थव्यक्तिरुदारत्वं ओजाकान्तिसमाधयः ।
इति वैदर्भमार्गस्य प्राणा दशगुणा स्मृताः ।। मामोस्सन्यत्' इति मु. पर।
का०प्र०९

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130