Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 75
________________ "सतम उल्लास इयं परिसमाप्यते रणकथाऽद्य दो शा[ ५० ३३. १ लिना मौतु रिपुकाननातिगुरुरध भारो भुवः ।। ___अत्र शयितः प्रयत्नेन मोध्यसे इति विधेयम् । प्रबोध एव वियत्वविधान्तिरिति विधेयाविमर्शेऽन्तर्भावः । अनुवादायुक्तम्, यथा - - अरे रामाहस्ताभरण! भसलश्रेणिशरण ! - स्मरक्रीडाब्रीडास(श)मन ! विरहिनाणदमन! । सरोइंसोत्तंस! प्रचलदल नीलोत्पल सखे ! सखेदोऽहं मोहं श्लथय कथय केन्दुवदना ॥ विक्रमोर्वशीनाटकगतं यद्यमिदम् । नीलोत्पलं प्रति नाना सम्बोध्य उर्वशी केति प्रश्नः । अत्र विरहिणः पुरूरवसो मोह श्लथने विधेये विरहिप्राणदमनस्वेन अनुवादो मोचित इतीदमप्यनुचितार्थम् । . तथा, त्यक्तपुनस्वीकृतः- त्यक्त उपसंहतैकदेशः पुनः स्वीकृतः पुनः प्रकाशितैकदेशः । यथा- 'लमं रागायताक्ये त्यत्र विदितं तेऽस्त्वित्यनेन यावतोऽर्थाननिवेद्याननिवेधेद मध्ये उपसंहाराभिधानात् । तथा चात्र समाप्तपुनराचे चावृत्तिकपनमुत्थाप्याकास्वमेव दूषकताबीजमित्येतयोरमेदो न्याय्यः । अश्लीलं यथा हन्तुमेव प्रवृत्तस्य स्तब्धस्य चिरवैरिणः (विवरैषिणः)। . यथाऽऽशु जायते पातो न तथा पुनरुवतिः ॥ अन पुंव्यञ्जनस्यापि प्रतीतिरिदमप्यनुचितार्थम् । अवेदानीं एते दोषाः कचिददोषा इत्याह - कर्णावतंसादिपवे कर्णाविध्वनिनिर्मितिः । ( ० ० ५८) सन्निधानादियोधार्थम्, यथा तस्याः कर्णावतंसेन जितं सर्वविभूषणम् । तथैव शोभतेऽत्यन्तमस्याः श्रवणकुण्डलम् ॥ अवतंसः कर्णाभरणमुच्यते । तत्र कर्णादिशब्दाः कर्णादिस्थितिप्रतिपतये तेन वर्णनीयोत्कर्षः प्रतीयते । स्वतो न भूषणान्तरजेतृत्वम् , अपि तु तत्कर्णसम्बन्धादिनेति पर्यवसानात् । अत्रावस्थितिप्रयोजनहेतुत्वान्न पुनरुक्तत्वम् । एवमन्यत्रापि स्थितेष्वेतत् समर्थनम् ॥ (मू० का० ५८, ३. च.) न खलु कर्णावतंसादिपदवत् जघनकात्रीत्यादि क्रियते । ख्यातेऽर्थे निर्हेतोरदुष्टता, (मू० का० ५९, प्र० ब०)

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130