Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काव्यप्रकाशखण्डन
वीर-भयानकयोनैरन्तर्येण विरोध इति रसान्तरमन्तरे कार्यम् । यथा नागानन्दे शान्तस्व जीमूतवाहनस्य 'अहो गीतमहो वादित्रम् ' - इत्यद्भुतमन्तर्निवेश्य मलयवतीं प्रति शृङ्गारो बद्धः । स्मर्यमाणो विरुद्धोऽपि साम्येनाथ विवक्षितः । अन्त्यमा यी तो न कुछ परस्परम् ॥ ( जू० का० ६५ ) यथा - 'अयं स रस (श) नोत्कर्षी' इत्यादौ पूर्वावस्थास्मरणं शृङ्गाराङ्गमपि करुणं पोषयति । 'साम्येने 'ति यथा -
सरागया श्रुतधनधर्मतोयया कराहतिध्वनितपृधूरुपीठया । मुहुर्मुहुर्दशन विलसितोष्ठया रुषा नृपाः प्रियतमए ( ये ) व मेजिरे । इत्यत्र शृङ्गार - रौद्रयोः साम्यविवक्षणाददोषत्वम् । 'अङ्गिन्यङ्गत्व' मिति यथा -
क्षिप्तो हस्तावलयः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृछन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योऽवधूत त्रिपुर युवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराभिः ॥
सः प्रसिद्ध प्रभावः शाम्भवः शम्भुसम्बन्धी शराग्निर्वाणाग्निः वो युष्माकं दुरितं पापं दहतु भस्मीकरोतु । क इव ? कामीव कामुक इव । कीदृश: ? आर्द्रापराधः - आर्द्रा नूतनोऽपराधेो यस्य सः । शराः कामुकस्य च । [५०३८.२ ] विशेषणान्याह - हस्ते पाणाववरुमः सम्बद्धः सन्, त्रिपुरयुवतिभिः त्रिपुरनामक दैत्यस्त्रीभिः क्षिप्तो दूरीकृतः । शरान्नेर्हस्तसंपर्के कामुकस्याप्यपराधक्षमापनाद्यर्थं करग्रहणे स्त्रीणां प्रक्षेपस्त्रोचितत्वात् । प्रसभं हठात् अंशुकान्तं
}
प्रान्तं आददानः सन् अभितो दूरीकृत स्तिरस्कृतश्च । वस्त्रान्तेऽमेः संपर्केऽभिहतस्व सहसा कृतापराधेन नायकेन वस्त्रप्रान्तधारणे सति रुष्टया तद् भिहननस्य न्याय्यत्वात् । केशेषु चिकुरेषु गृहन् स्पृशन् अपास्तः दूरीकृतोऽवज्ञातश्च । अः केशसंपर्के कृतापराधेन चुम्बनार्थं नायिका केशग्रहणे तया तदपासनस्य न्याय्यत्वात् । चरणयोः पादयोः पतितः सन्, संभ्रमेण नेक्षितो नावलोकितः । व्यासङ्गेन चरणतलपति तस्याः, प्रसादनाय च तत्रैव पतितस्य नाथकस्य क्रोधेनानवलोकनस्थोचितत्वात् । यः शराभिः कामुकश्च आलिङ्गन् दवत् (१) सन् अवधूतस्त्यक्तः । उभयोरप्या लिङ्गय मानयोस्त्यागस्योचितत्वात् । त्रिपुरयुवतिभिः कीदृशीभिः ? साखं सजल नेत्रोत्पलं नेत्रात्मकनीलकमलं यासां ताभिरित्यर्थः । इत्यत्र त्रिपुररिपुप्रभावातिशयस्य करुणोऽक्कम्, सस्य तु शृङ्गारः, तस्यापि च करुणे विश्रान्तिरिति शृङ्गारपरिपोषितेन करुणेन मुख्य एवार्थे उपोद्बल्यते ॥
॥ इति पादशाह श्री अकबर सूर्यसहस्रनामाध्यापक- श्रीशत्रुज यतीर्थंकर भोचनाद्यने कसुकृतविधापक महोपाध्याय - श्री भानु चन्द्रगणिगशिष्याष्टोत्तरशतान धानसाधनप्रमुदितपादशाहश्री अक्रम्बर प्रदत्त-सुरुफहगावरानिधान महोपाध्याय - श्रीसिद्धि चन्द्रगणिविरचिते काव्यप्रकाशखण्डने सप्तम उल्लासः ॥
ર
*

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130