Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 83
________________ सप्तम उल्लास 'प्रकृतयच - दिव्या अदिव्या दिव्यादिव्याश्च । धीरोदात-धीरोद्धत-धीरललित-धीरशान्ता उत्तमाधममध्यमाश्च । तेषां लोकशास्त्रातिक्रमेण अन्यथा वर्णनम् । 'अनङ्गस्य रसानुपकारकस्य अभिधानं कथनम् , यथा- कर्पूरमञ्जयों आत्मना नायिकया च कृतं वसन्तवर्णनमनाहत्य बन्दिवर्णितस्य राज्ञः प्रशंसनम् । 'ईटया' इति, नायिकापादमहारादिना नायककोपवर्णनमिति । उक्तञ्च - 'अनौचित्याद् ऋते नान्यद रसभङ्गस्य कारणम् । प्रसिौविस्वबन्धस्तु रसस्थोपनिषत् परा ॥ इति । इहेदानी कचिददोषा एते इत्याह - न दोषः स्वपदेनोक्तावपि सञ्चारिणः क्वचित् । (मू० का० ६३, पृ.) यथा प्रातः पुनः स्यादुदियाच भानोः पश्याम कोदण्डमनाततज्यम् । इत्युत्सुकस्तत्र स रामभद्रो निद्रादरिद्रो रजनीमनैपीत् ॥ अत्रोत्सुकशब्द इव तदनुभावो न तथाप्रतीतिकृदिति खशब्देनोपादानम् । यथा वा, 'दरादुत्सुकमागते त्यादौ, 'औत्सुक्येन कृतवरा' इत्यादौ च । तदनुमावस्य सहसा प्रसारणादिरूपस्य खशब्दस्येव तस्य झटिति प्रत्यायकत्वात् ।। सञ्चार्यादेविरुद्धस्य बाध्यस्योक्तिर्गुणावहा ॥ (मू• का० ६३, उ०) बाध्यत्वेनोक्तिर्न परं दोषो यावत् प्रकृतरसपरिपोषकृत् । यथा 'काकार्य शशलक्ष्मण इत्यादौ । वितर्कमतिशाधृतीनां शान्तसञ्चारिणां शृङ्गारपरिपन्थिनामपि बाध्यत्वेनोक्तेः शश्रुविजयपूर्वकराज्यलाभवत् प्रकर्षविशेषाधायकत्वेन तत्परिपोपकतानामुपमर्थ चिन्तायामेव विश्रान्तेः । तेनात्र प्रतिकूलविभावादिग्रहो न दोषः, सञ्चार्यादेरित्यादिग्रहणात् । विरुद्धस्य विभावादेर्बाध्यत्वेनोको गुणावहत्वं यथा - सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः । किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ रामाः लियः मनोरमाः सौन्दर्यवत्यः इति सत्यं यथार्थम् , विभूतयः संपत्तयः रथाः शोभनाः इति [प. ३८. 1] सत्यम् । किन्तु परन्तु जीवितं जीवनं मचा मदनेन मत्ता या अना स्त्री तस्याः अपाङ्गो नेत्रपान्तस्तस्स भङ्गस्त्रियत्वेन वीक्षणं तद्वत् लोलं चञ्चलमित्यर्थः । अब शृङ्गारविभावस्य शान्तबिमावस्य जीवितास्थैर्यत्वस्य परस्परं विरुद्धत्वेऽपि शृङ्गारविभा. वस्य बाध्यत्वेनाभिधानात् न दोषत्वम् , अपि तु गुणत्वं शान्तपरियोषकत्वात् । सर्वा रामादयः सत्येव जीविते तदर्थमुपादेयाः, जीवितं बात्तिभरमिति कृतमुपादेयत्वमेतेषाम् । अतो रम्यत्वेऽपि निष्फला एचेति पर्यवसानात् । आश्रयैक्ये विरुद्धो यः स कार्यों भिन्नसंश्रयः। रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ॥ (मू० मा० ६४)

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130