SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सप्तम उल्लास 'प्रकृतयच - दिव्या अदिव्या दिव्यादिव्याश्च । धीरोदात-धीरोद्धत-धीरललित-धीरशान्ता उत्तमाधममध्यमाश्च । तेषां लोकशास्त्रातिक्रमेण अन्यथा वर्णनम् । 'अनङ्गस्य रसानुपकारकस्य अभिधानं कथनम् , यथा- कर्पूरमञ्जयों आत्मना नायिकया च कृतं वसन्तवर्णनमनाहत्य बन्दिवर्णितस्य राज्ञः प्रशंसनम् । 'ईटया' इति, नायिकापादमहारादिना नायककोपवर्णनमिति । उक्तञ्च - 'अनौचित्याद् ऋते नान्यद रसभङ्गस्य कारणम् । प्रसिौविस्वबन्धस्तु रसस्थोपनिषत् परा ॥ इति । इहेदानी कचिददोषा एते इत्याह - न दोषः स्वपदेनोक्तावपि सञ्चारिणः क्वचित् । (मू० का० ६३, पृ.) यथा प्रातः पुनः स्यादुदियाच भानोः पश्याम कोदण्डमनाततज्यम् । इत्युत्सुकस्तत्र स रामभद्रो निद्रादरिद्रो रजनीमनैपीत् ॥ अत्रोत्सुकशब्द इव तदनुभावो न तथाप्रतीतिकृदिति खशब्देनोपादानम् । यथा वा, 'दरादुत्सुकमागते त्यादौ, 'औत्सुक्येन कृतवरा' इत्यादौ च । तदनुमावस्य सहसा प्रसारणादिरूपस्य खशब्दस्येव तस्य झटिति प्रत्यायकत्वात् ।। सञ्चार्यादेविरुद्धस्य बाध्यस्योक्तिर्गुणावहा ॥ (मू• का० ६३, उ०) बाध्यत्वेनोक्तिर्न परं दोषो यावत् प्रकृतरसपरिपोषकृत् । यथा 'काकार्य शशलक्ष्मण इत्यादौ । वितर्कमतिशाधृतीनां शान्तसञ्चारिणां शृङ्गारपरिपन्थिनामपि बाध्यत्वेनोक्तेः शश्रुविजयपूर्वकराज्यलाभवत् प्रकर्षविशेषाधायकत्वेन तत्परिपोपकतानामुपमर्थ चिन्तायामेव विश्रान्तेः । तेनात्र प्रतिकूलविभावादिग्रहो न दोषः, सञ्चार्यादेरित्यादिग्रहणात् । विरुद्धस्य विभावादेर्बाध्यत्वेनोको गुणावहत्वं यथा - सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः । किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ रामाः लियः मनोरमाः सौन्दर्यवत्यः इति सत्यं यथार्थम् , विभूतयः संपत्तयः रथाः शोभनाः इति [प. ३८. 1] सत्यम् । किन्तु परन्तु जीवितं जीवनं मचा मदनेन मत्ता या अना स्त्री तस्याः अपाङ्गो नेत्रपान्तस्तस्स भङ्गस्त्रियत्वेन वीक्षणं तद्वत् लोलं चञ्चलमित्यर्थः । अब शृङ्गारविभावस्य शान्तबिमावस्य जीवितास्थैर्यत्वस्य परस्परं विरुद्धत्वेऽपि शृङ्गारविभा. वस्य बाध्यत्वेनाभिधानात् न दोषत्वम् , अपि तु गुणत्वं शान्तपरियोषकत्वात् । सर्वा रामादयः सत्येव जीविते तदर्थमुपादेयाः, जीवितं बात्तिभरमिति कृतमुपादेयत्वमेतेषाम् । अतो रम्यत्वेऽपि निष्फला एचेति पर्यवसानात् । आश्रयैक्ये विरुद्धो यः स कार्यों भिन्नसंश्रयः। रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ॥ (मू० मा० ६४)
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy