Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
सप्तम उल्लास रक्ताशोक ! कुशोदरी कनु गता त्यक्त्वाऽनुरक्तं जनं
नो दृष्रैव गुधैव चालयसि किं वाताभिभूतं शिरः। उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छदः
तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ॥ अत्र शिरोविधूननेन कुपितस्य वचसि विप्रलम्भेऽपि कष्टस्वं गुणः । कचिन्नीरसे कष्टत्वं न गुणो न दोषः । शृङ्गारवीरादिरसानामेकस्याप्यभावान्नापकर्षक उत्कर्षकं च । यथा
तद् गच्छ सिद्ध्यै कुरु देवकार्य अर्थोऽयमर्थान्तर लभ्य एव ।
अपेक्षते प्रत्ययमङ्गलङध्य बीजाङ्कुरः प्रागुदयादिवाम्भः ॥ अप्रयुक्तनिहतार्थौ श्लेषादौ न दुष्टौ श्लेषरूपालङ्कारकृतचारुत्वनिर्वाहकत्वात् प्रतीतिमान्थर्यस्मादोषत्वात् । यथा -
येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्वीकृतो
यचोद्वृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः
पायात् स खयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥ अत्र माधवपक्षे - शशिमदन्धकक्षयकरशब्दावप्रयुक्तनिहतार्थौ । ध्वस्तकामेन अभ च अभवेन संसारातीतेन येन अनः शकटं 'अनो मातरि शकटे च' । ध्वस्त भनम् , बलिजिद् विष्णुस्तस्य कायः शरीरं पुरा त्रिपुरदाहे अस्त्रीकृतः अस्वभावं पापितः । अथ च बलिजेता देहः पुराऽमृतपानावसरे स्त्रीत्वं प्रापितः । यश्चोद्धतानां सर्पाणां हारो वलयानि च यस्य तादृशः । अथ चोद्भुतभुजङ्गः कालीयस्तस्य हन्ता ताडयिता । रवे वाचि वेदास्ये लयो गुप्तिर्यस्य स तथा । यश्च गङ्गां देवनदी धारितवान् । अथ च यः अगं पर्वतं गोवर्द्धनं गां सुरभि मुवं वा धार । यस्यामराः चन्द्रयुक्तमस्तके हर इति स्तुत्यं नामाहुः | अथ च शशिनं मनाति शशिमत् राहु, तस्य शिर छेत्तेति नामाहुः । कीडम् ? अन्धकदैत्यनाशकृत् । अथ च अन्धं अगाधं कं उदकं यस्य ताइक् समुद्रः; अन्धका यादवा बा, तत्र क्षयं वार्स करोति । सर्वदा उमा पार्वती तस्या [ प. ३४.२] भवः पतिः। मथ च सर्व ददाति ताशे माया लक्ष्म्या धव इति । हर-माधवपक्षयोर्यथाक्रम योजना । मत्र शशिमपदं राहावप्रयुक्तं क्षयपदं च गृहे निहतार्थमिति कश्चित् । . अश्लील कचिद्गुणोऽयम् । यथा - सुरतारम्भगोष्ठ्या 'द्वयर्थैः पदैः पिशुनयेच रहस्यवस्तु' इति कामशास्त्रस्थिती
करिहस्तेन संघाचे प्रविश्यान्तर्विलोडिते । उपसर्पन ध्वजः पुंसः साधनान्तविराजते ॥

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130