Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काव्यप्रकाशलण्डन यस्य वरस्थाज्ञा नियोगरूपा शक्रस्पेन्द्रस्य शिखायां मस्तके यो मणी रखें तत्र प्रणयिनी प्रीतियुक्ता । इन्द्रेणापि यदाज्ञा मस्तकेन प्रियत इत्यर्थः । शास्त्राण्येव यस्य नवं नुतनं चक्षुः नेत्रम् । भूतानो प्राणिनां पतौ पिनाकिनि पिनाकधनुर्द्धरे परमकारुणिके भगवति भवानीपरिबुद्धे भक्तिः । लङ्का इति दिव्या देवयोग्या पुरी नगरी सैव यस्य पदं स्थानम् । द्रुहिणव शे यस्योत्पत्तिर्जन्म । एष चेद रावणो न स्यात् तवा इहग वरो न लभ्यते । स्पष्टं शेषम् । अत्र स्याचेदेष इत्येतावतैव समाप्यम् । तथा हि- अत्र [प. ३२.२ ] राषणं प्रत्युपेक्षाचाक्यार्थः स्याश्चेदेष न रावणः इत्यन्तेनैव प्राप्तः । क नु पुनः इत्यादिना समर्थनं नाकाङ्कतीति इदमप्यनुचितार्थम् । केचित् तु प्रकृतार्थ विरुद्धार्थकपदशालिवं अपदयुकत्वं तेन अपदयुक्तत्वमेव पाठ इत्याहुः ।। समभिन्याहतविजातीयार्थत्वं सहचर भिन्नत्वम् , यथा
श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा।
निशा शशाङ्कन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता ॥ अत्र श्रुतबुद्धयादिभिरुत्कृष्टैः. सहचरैः व्यसनमूर्खतयोभिन्नत्वम् । इदमप्यनुचितार्थम् । प्रतिपादितविवक्षितार्थबिरोधिव्यञ्जकार्थत्वं प्रकाशितविरुद्धत्वम् । विरुद्ध प्रकाश्यत इति गर्भितप्रस्तावे व्याख्यातम् । यथा
लग्नं रागाधृताङ्ग्या सुदृढमिह यौवासियष्ट्याऽरिकष्ठे
मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्सक्तोऽयं न किञ्चिद् गणयति विदितं तेऽस्तु तेनासि दत्ता
भृत्येभ्यः श्रीनियोगाद् गदितुमिव गतेत्यम्बुधिं यस कीर्तिः ॥ रुधिराक्तशरीरया यया खायष्ट्या बैरिकण्ठे लमं सक्तं या च हस्तिषु पतन्ती वैरिपुरुषैदृष्टा तद्धस्तोऽयं किश्चित् परसैन्यादिकं न मन्यते । चैरिकण्ठलमा मातशेषु चाण्डालेषु च पतिता स्त्री अनेन भुज्यत इति व्यन्यम् । श्रीः समुद्रं खपितरं वदति- इदं तव विदित. मस्तु त्वं जानीहीत्यर्थः । अहं साध्वी तेन भृत्येभ्यो दत्ताऽस्मि इति लक्ष्मीनिर्देशात् एतत्समुद्रं वक्तुमिव यस्य कीर्तिस्तं प्रति गतेत्यर्थः । अत्र विदितं तेऽस्तु इत्यनेन वैदयितव्यानुचितार्थाभिधानेन क्रोधाभिध्यक्तेः श्रीस्तस्मादपसरतीति विरुद्ध प्रकाश्यते इदमप्यनुचितार्थम् ।
विध्यनुवादपदाभ्यां [अ]युक्तं पदं प्रत्येकमन्वेति तेन विध्यनुयुक्तः (विध्ययुक्तः) अनुवादायुक्तश्चेति दोषद्वयम् । अयुक्तत्वं न तु विधेयत्वानवगम इति विधेयाविमर्शतो भेदः । यथा
प्रयत्नपरियोधिः तस्तुतिभिरय शेषे निशा
मकेशवमपाण्डवं भुवनमद्य निासोमकम् ।

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130