SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ "सतम उल्लास इयं परिसमाप्यते रणकथाऽद्य दो शा[ ५० ३३. १ लिना मौतु रिपुकाननातिगुरुरध भारो भुवः ।। ___अत्र शयितः प्रयत्नेन मोध्यसे इति विधेयम् । प्रबोध एव वियत्वविधान्तिरिति विधेयाविमर्शेऽन्तर्भावः । अनुवादायुक्तम्, यथा - - अरे रामाहस्ताभरण! भसलश्रेणिशरण ! - स्मरक्रीडाब्रीडास(श)मन ! विरहिनाणदमन! । सरोइंसोत्तंस! प्रचलदल नीलोत्पल सखे ! सखेदोऽहं मोहं श्लथय कथय केन्दुवदना ॥ विक्रमोर्वशीनाटकगतं यद्यमिदम् । नीलोत्पलं प्रति नाना सम्बोध्य उर्वशी केति प्रश्नः । अत्र विरहिणः पुरूरवसो मोह श्लथने विधेये विरहिप्राणदमनस्वेन अनुवादो मोचित इतीदमप्यनुचितार्थम् । . तथा, त्यक्तपुनस्वीकृतः- त्यक्त उपसंहतैकदेशः पुनः स्वीकृतः पुनः प्रकाशितैकदेशः । यथा- 'लमं रागायताक्ये त्यत्र विदितं तेऽस्त्वित्यनेन यावतोऽर्थाननिवेद्याननिवेधेद मध्ये उपसंहाराभिधानात् । तथा चात्र समाप्तपुनराचे चावृत्तिकपनमुत्थाप्याकास्वमेव दूषकताबीजमित्येतयोरमेदो न्याय्यः । अश्लीलं यथा हन्तुमेव प्रवृत्तस्य स्तब्धस्य चिरवैरिणः (विवरैषिणः)। . यथाऽऽशु जायते पातो न तथा पुनरुवतिः ॥ अन पुंव्यञ्जनस्यापि प्रतीतिरिदमप्यनुचितार्थम् । अवेदानीं एते दोषाः कचिददोषा इत्याह - कर्णावतंसादिपवे कर्णाविध्वनिनिर्मितिः । ( ० ० ५८) सन्निधानादियोधार्थम्, यथा तस्याः कर्णावतंसेन जितं सर्वविभूषणम् । तथैव शोभतेऽत्यन्तमस्याः श्रवणकुण्डलम् ॥ अवतंसः कर्णाभरणमुच्यते । तत्र कर्णादिशब्दाः कर्णादिस्थितिप्रतिपतये तेन वर्णनीयोत्कर्षः प्रतीयते । स्वतो न भूषणान्तरजेतृत्वम् , अपि तु तत्कर्णसम्बन्धादिनेति पर्यवसानात् । अत्रावस्थितिप्रयोजनहेतुत्वान्न पुनरुक्तत्वम् । एवमन्यत्रापि स्थितेष्वेतत् समर्थनम् ॥ (मू० का० ५८, ३. च.) न खलु कर्णावतंसादिपदवत् जघनकात्रीत्यादि क्रियते । ख्यातेऽर्थे निर्हेतोरदुष्टता, (मू० का० ५९, प्र० ब०)
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy