Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
लतम उल्लास
४५
इत्येते प्राचीनैरर्थदोषाः कथितास्ते उत्तेषु शब्ददोषेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताहः ।
तथा हि-पुष्टं पोषण मुस्कर्षः, पश्चान्नत्रा समासः । तथा च प्रकृतवाक्य द्देश्योत्कर्षा - हेतुरूपस्यापुष्टार्थस्य । एवं पुनरुक्तस्य च अधिकपदे निरर्थके वान्तभीवः । तथा कष्टस्य क्लिष्टेऽन्तर्भावः । एवं स्तुत्वा निन्दित्वा वा पुनरन्यथाकृतरूपस्य व्याहृतस्य, तथा दुष्क्रमग्राम्याप्रसिद्धिविध विरुद्धापदमुक्त | लीलानाम् । एवं एकसमभिव्याहारनिर्दिष्टोत्तममध्यमाधमरूपस्य सहचरभिन्नस्य, तथा विधेयविरोध्यनुवादरूपस्यानुवादायुक्तस्य, तथा प्रकाशितविरुद्धस्यानुचितार्थ एवान्तर्भावः । तथा सन्दिग्धस्य सन्दिग्ध एवान्तर्भावः । एवमेकमनि निर्दिष्टाने कार्यरूपमनत्रीकृतत्वमपि न दोषः किन्तु गुणाभावः । उक्तिवैचित्र्यास्मकमाधुरीकृतत्वात्। नवीकृते गुणाभावादेव रसापकर्षकत्यम् । एवं निर्हेतुनियमपरिवृत्त विशेष परिवृत्त साकाङ्क्षाणां न्यूनपद एवान्तर्भावः । तथाऽनियमपरिवृत्तस्याधिकपदे तथा विध्ययुक्तस्य विधेयाविमर्षे (रों), तथा त्यक्तपुनः स्वीकृतस्य समाप्तपुनरावृत्तेऽन्तर्भावः । नन्वेवमपि अधिकपदादीनां निरर्थकेऽन्तर्भावः स्यात इति चेद्र, भवतु नाम का नो हानिः । उक्तमेव प्राग् - यद् वाच्यावचनं अवाच्यवचनमेव दोषद्वयम्, अन्यत् सर्व तयोः प्रपञ्च इति ।
1
>
अथ प्राचीनोकाष्टादीनां उदाहरणानि लिख्यन्ते । अत्रापुष्टः पुष्टिभिन्नः । पुष्टत्वं च विवक्षितार्थमाहेत्वनुपादानकत्वम् । तद्विरहश्चामयोजकत्वात् प्रयोजकेऽर्थलभ्यत्वात् । वृत्ति. कुताऽपि [१० २८. १ ] अतिचितत्वादयोऽनुपादानेऽपि प्रतीयमानमर्थं न बाधन्त इत्युक्तम्, योजक एवेति ।
अतिविततगगनसरणिप्रसरण परिमुक्त विश्रमानन्दः । मरुदुल्लासित सौरभ कमलाकरहासकृद् रविर्जयति ||
रविर्भगवान् भास्करो जयति । कीदृश: ? अति विततं अतिविस्तीर्णं यद् गगनमाकाशं तत्र या सरणिर्वर्त्म तत्र यत्प्रसरणं सञ्चरणं तेन परिमुक्तः परित्यक्तो विश्रमानन्दो विश्रामसुखं येनेत्यर्थः । मरुता वायुना उल्लासितममिव्यक्तं सौरमं यस्य तादृशं यद् कमलं तस्यावलिः समूहः तस्या हास्यकृत् विकासकर्तेत्यर्थः । अत्रातिबिततत्वादयोऽर्थी अपुष्टाः । नन्विदमधिकपदत्वं पुनरुक्तत्वं वा स्यात् इति चेत्, उच्यते - नायमधिकः । तत्रं च अन्ययाप्रतियोगित्वात् भवति । प्रकृते तदभावात् । शब्दोपस्थिते पुनः शब्दानुपादानान्न पुनरुक्तः । अर्धपुनरुक्तिश्चापुष्टार्थ एवेतिभावः । केचित् तु - पोषणं पुष्टमुपकारः पश्चान्नजा बहुव्रीहिः । प्रकृतवाक्यार्थोदकर्षाहंतुरपुष्टः । अतिविततोते - अत्र हि रविजयती ने स्वेरुत्कर्षः प्रधानवाक्यार्थः ।
I
१ प्रकृतवाक्ये उद्देश्यो यः उत्कर्षस्तस्य यः अहेतुः अर्थः स अपुष्ट पुनरन्यथाकरणं व्यासस्त्रम् । ३ अयुक्तः क्रमो दुःक्रम इस्यर्थः । म् ।' मूलादर्श एताः सर्वाः टिप्पण्यः ।
२ निन्दिचा वा ४ ' प्रसिद्धिविरुद्ध विद्याविरुद्ध ति

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130