Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
सप्तम उल्लास
J
पुनरुक्तः शब्देनैवा ०२९, १ ]नुगतः, पुनः शब्देनोच्यते अर्थपुनरुक्तस्यापुष्टार्थत्वात् । अत्र प्रयोजनं विनेत्यपि विशेषणं देयम् । अत एव कर्णावतंसादिषु प्रयोजनं विनेत्यarara पौनरुत्यम् । स चायं द्विविधः पदार्थवाक्यार्थभेदात् । तत्राद्यमुदाहरति ' कृतमनुमत' मित्यादि । अर्जुनार्जुनेति भवद्भिरिति चोके, सभीमकिरीटिनामित्युक्ते किरीटिपदार्थः पुनरुक्तः । अर्जुनार्जुनसात्यके सात्यकेत्युपक्रमण पितृवधामर्षितस्याश्वत्थाम्नः उक्तिरियम् । कर्तुरनुमन्तृद्रष्टृणां उत्तरोत्तरापराधस्य लाघवेन क्रमादुपन्यासः । तत्र कर्त्ताऽर्जुनः, अनुमन्ता सात्यकिः अन्ये द्रष्टारः । तत्राद्ययोर्वलवद्वेषेण तत्र शाब्दबुद्धिः अन्येषां बुद्धिस्थतैव । अत एव एतेषां शास्तिप्रदर्शनाय बुद्धिस्यपरामर्ष (र्श) कयत्पदवत्कृत्पदानुकर्षः । एतेन संबोध्ययोरबहुत्वे यरित्यादिषु बहुवचनमनुपपन्नमिति निरस्तम् । सम्बोध्यानां बहुत्वस्य दर्शितत्वात् । अत्र गवद्भिरित्यत्र सम्भोध्योपस्थिति विना भवत्पदप्रयोगानुपपत्तेः । तस्य सर्वोोध्यात्मवा चित्वात् । किरीटिपदार्थोऽर्जुन एव । अथ चूर्णकपदाभ्यां सहैवान्वयबोधकत्वे शाब्दबोधसमय एवं पौनरुक्तयभावान्नार्थदोषते ते चेत्, न । पर्यायशब्दोपनीतेष्वर्थेषु आपाततोऽन्यत्वेन भानान्न पुनरुक्ततावभासः । समानसत्त्व एव एकत्वभानादित्युक्तत्वात् । वस्तुतो नैष साधीयान् दोषः । तथा हि- क्रुद्धस्य उक्तावनुक्तविस्मरणद्वारा को प्रज्वलनया पौनरुक्तत्यस्य गुणत्वात् । न च सम्बोध्य विस्मृतौ भवच्छब्दप्रयोगानुपपत्तिरिति वाच्यम् । भवतेः शतृडा भवलदेन 'उदायुधैः सद्भिः' इत्यर्थस्य विवक्षणात् । यद्वा, सभीमेत्यादावेव विस्मरणात् ।
द्वितीयमाह -
४७
अस्नज्वालावलीढप्रतिबलजलधेरन्तरौर्वार्यमाणे
सेनानाथे स्थितेऽस्मिन् मम पितरि गुरौ सर्वधन्वीश्वराणाम् । कर्णालं संभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य ! शङ्कां [ १०२९.२ ] ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः ॥
मम पितरि भज्जनके, सर्वधन्वीश्वराणां सर्ववीराणाम्, अध्यापकेऽस्मिन् प्रसिद्धे सेनानाये स्थिते सति, हे कर्ण ! सम्भ्रमेण त्रासेन अलं व्यर्धम् । हे कृप । सगरं सङ्ग्रामं व्रज गच्छ । हार्दिक्य कृतवन् शङ्कां त्यज । मम पितारे, कीदृशे ? अस्वज्याया अवलीढं आस्वादितं यद् प्रतिबलं प्रतिपक्षसैन्यं स तदेव जलधिः समुद्रः तस्यान्तर्मध्ये औश्रयमाणे वडवानलायमाने, चाप एव द्वितीयः सहायो यस्यैतादृशे ताते पितरि, रणधुरं सङ्ग्रामभारं वहति धारयति संति, भयस्य त्रासस्य कः अवकाशोऽवसरः ? इत्यर्थः । अत्र कर्णालं संभ्रमेणेत्युक्तौ को भयस्यावकाश इति चतुर्थः पादः पुनरुक्तः । अत्रापि पूर्ववद् दोषोद्धारः । अत्र न केवलं पदार्थे वाक्यार्थे वा पौनरुक्त्यम्, पदैकदेशार्थेऽपि तत्संभवात् । यथा, 'तदीयमात घटा' इत्यादौ युक्तान्तर्गतयर्थेन तद्धितार्थस्य सम्बन्धस्य पौनरुक्त्यात् ।
दुष्क्रमेति - दुष्टः अनुचितो लोक विरुद्धः शास्त्र विरुद्धो वा क्रमो यन्त्रेत्यर्थः । तमुदाहरति
-

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130