Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काव्यप्रकाशसंण्डन
हे सुतनु ! वरतनो ! ते तब गल्ल (ण्ड ) पाली कस्य स्मर एव नरपतिस्तस्य लीलाराज्यपरिभोगस्तत्र यौवराज्यं कुमारपदवी तस्मिन् अभिषेकं व्यञ्जयति बोधयति । कथं अनसैव श्रीमं यस्तव भोक्ता तस्मै कामेन खराज्य विभागो दत्तः । स एव कामस्य मान्यो यस्मै त्वत्सदृशे रतं भोगाय दत्तमित्यर्थः । कीदृशी गण्डपाली : करतलमेव तल्पं शय्या तत्र कटिपता रचिता निद्रालीका यस्याः सा शोकेन कपोलतले निहितेत्यर्थः । पुनः कीदृशी ? परिमिलन परितो हस्ततलस्पर्शेन निमीलत्पाण्डिमा अस्तं गच्छन् गौरभावो यस्याः सा । करसंपर्केण लौहित्योदयादिति भावः । करसङ्गेन पत्युः करस्पर्श व्यनक्ति । तल्पखामेन पत्युः तपखापम् । पाण्डिमात्यागेन पतिभोगप्रयुक्तवर्णान्तरप्राप्तिं च व्यनक्तीति गम्यम् । अत्र लीलेति पिष्टपेषणवद चमत्कारित्वमेव दूषकता बीजम् ।
पतत्प्रकर्ष यथा
-
कः कः कुत्र न घुर्षुरायितघुरी घोरो पुरेच्छ्रकरः कः कः कं कमलाकरं विकमलं कर्तु करी नोद्यतः । के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंदी स्नेहबिलासबद्धवसतिः पञ्चाननो वर्त्तते ॥
I
कः कः शुकरो वराहः कुत्र न घुरेत् न सश्चरेत् अपि तु सर्वत्र । कीदृशः १ [५० १४.२ ] बुर्बुरायिता शब्दविशेषवती या घुरी पोत्रं शूकरमुखस्या प्रभागः तेन घोरो भयङ्करः । चुरी वाद्यभाण्डमिति केचित् । कः कः करी हस्ती, कं कमलाकरं सरोवरं विकमलं कमलाभावविशिष्टं कर्तु नोद्यतो नोक्तः ? अपि तु उयुक्त एव । के के अरण्यमहिषा वनमहिषा कानि च वनान्यरण्यानि नोन्मूलयेयुः ? अपि तु उन्मूलयेयुरेव । यतो हेतोः पञ्चाननो सिंहः सिंह्यां स्वभार्यायां यः स्नेहः प्रेम तस्य यो विलासस्तेन बद्धा स्वीकृता वसतिः स्थैर्य येन तादृशो वर्त्तते तिष्ठति । अत्र शुकराद्यभिधाने विकटानुप्रासः कृतः । स च सिंहाभिधाने पतितः । अशक्तिसूचकत्वमेव चात्रापि दूषकतावीजम् । रसानुगुणत्वेन कचित् तत्पातो न दोष इत्यनित्यदोषोऽयम् ।
:
समाप्तपुनरात्तम् - यत्र विशेषणं समाप्तं जनितान्वयबोधं पुनराचं आवृतं तत् । वस्तुतस्तु विशेष्यं समासं जनितान्वयबोधं अनु कर्मकोपादानं विना पुनराचं आवृत यत्रेति बोध्यम् । यथा
ङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां खो झङ्कारो रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः । तन्व्याः कलिकापसारणभुजाक्षेपस्खलत्कङ्कणकाणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः || तन्व्याः कृशाशयाः कश्चलिकापसारणार्थे यो भुजा क्षेत्रः कान्तस्य दोरान्दोलनं तेन स्खलन् पतन् यत् कङ्कणं तस्य काणः शब्दो वः युष्माकं प्रेम प्रीतिं तनोतु विस्तारयतु ।
vull

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130