Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
जागा कीदृशः ? सरकार्मुकस्य कन्दर्पधनुषः, केकारः शब्दविशेष इति रूपकम् । एवमग्रेऽपि । सुरतक्रीडा निधुवनलीला सैव पिकी कोकिला तासां रवः कूजितम् , रतिरनुरक्तिः सैव मञ्जरी तस्या मधुलिहः षट्पदास्तेषां झङ्कारः कोलाहलविशेषः, लीला की सेंच या चक्रोरी तन्य ध्वनिः कण्ठनादः, नवं नूतनं यद वयो यौवनं तस्य लास्यं नृत्यं तदर्थ बेणुखनो वंशध्वनिरित्यर्थः । अत्र तनोतु व इति समाप्तमेव वाक्यं न च वय इत्या प० २५. १ दिविशेषणेन पुनरुपासम् । नन्वत्र क्रियाकारकभावेनान्वयबोधे जाते पुनर्विशेषणान्वये निराकासात्वमेव दूषकताबीजं वाच्यम् । तत् तु न घटते । पुनर्विशेषणांशे तात्पर्यसत्वेन तात्पर्य विषयीभूतान्वयबोधाजननेन तदघटिताकाण्याः सत्त्वात् , इति चेत् , साध्ववोचः । किन्त्वत्र तात्पर्य ग्राहक उत्कटं नास्ति, तदग्रहविलम्बेनान्वयबोधविलम्ब एव दूषकतावी जम् । यत्र तु तद् ग्राहकमस्ति तत्र नेदं दूषणम् । यथा नवयोलास्याय गीत तथा तथेत्यस्य उत्कटताग्राहकसत्त्वात् । एवमन्यत्रापि बोध्यम् ।
अस्थानस्थपदम् – अपदस्थपदं अयोग्यस्थानस्थमित्यर्थः । तत्वं च यथास्थितस्वार्थानुभावकत्वे सति खसाकाङ्क्षव्यवहितस्थानप्रयुक्तत्वम् । यथास्थितिः तयैवानुपूा। तेन सङ्कीर्णगभितादिषु न प्रसङ्गः । तेषु तयानुपूर्ध्या विवक्षितार्थानुभावकत्वाभावात् । अत्र तु न तथेति । यथा
द्वयं गतं संग्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतः त्वमस्य लोकस्य च नेत्रकौमुदी ।। इत्यत्र वंशब्दादनन्तरं चकारो युक्तः । तदैव तस्याः समुच्चेयता स्यात् । इदमत्रावधेयम् - अन्तरैकवाचकं यत्र द्वितीयाधंगतैक्रवाचकशेष प्रथमार्द्धम् , तत् । तधा सङ्कीर्णं यत्र वाक्यान्तरे वाक्यान्तरमनुप्रविशति तत् । तथा गभितं वाक्यस्य मध्ये वाक्यमनुपविशति तत् । तथाऽक्रमं यत्र यदुत्तरं यत्पदोपादानं युक्तं तदन्यत्र तदुपादानं तत् । एतानि चत्वारि जीर्णैरभ्युपगतानि दूषणानि अस्मिन् अस्थानस्थ-पद एव अन्तर्भूतानि । संकीर्णस्य क्लिष्ट एवान्तर्भाव इति नवीनाः । अस्थानस्थसमासं यथा
अद्यापि स्तनशैलदुर्गविपमे सीमन्तिनीनां हृदि । ___ स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः । प्रोद्यगुरतरप्रसारितकरः कर्पत्यसो तत्क्षणात्
फुल्लत्कैरवकोश [ प० २५. २.] निस्सरदलिश्रेणीकृपाणं शशी ।। असौ शशी चन्द्रः, तत्क्षणे तत्काले, उत्फुल्लद्विकसमानं यत् कैरवं कुमुदं तस्य कोशो मध्यभागस्तस्मानिःसरन्ती बहिर्यान्ती अलिश्रेणी अमरपक्तिरेव कृपाणी खड्गस्तां कर्षति आकर्षति । कीडशः शशीत्याह - सीमन्तिनीनां कामिनीनां हृदि वक्षसि अद्यापि स्थातुं एष
. का. प्र.६

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130