Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काव्यप्रकाशखण्डन एवं भूमिमिति न तु भूमाविति । न हि बुद्धिपूर्व किञ्चिल्लि[स]ति । अधिकरणताऽभिधाने आकाइस कर्मण उद्देश्यत्वं प्रतीयेत, न च तथेति ।
रमणीयः क्षत्रियकुमार आसीत् ।' इत्यतीतकालोपदेशात् स्थितेर्वर्तमानव-भविष्यत्वन्यवच्छेदो गम्यते । एषा हि दाशरथि प्रति कुपितस्य भार्गवस्योक्तिः । यथा वा
रामोऽसौ भुवनेषु विक्रमगुणैः [प. १५. २] प्राप्तः प्रसिद्धि परा
मस्मद्भाग्यविपर्ययाद् यदि परं देवो न जानाति तम् । बन्दीवैष यशांसि गायति मरुद् यस्यैकयाणाहति
श्रेणीभूतविशालशालविवरोद्गीर्णैः स्खरैः सप्तभिः ॥ अत्रासावित्यनेन निरन्तरभावनावशेन प्रत्यक्षायमाणत्वम् , भुवनेषु इति बहुवचनेन न यत्र कचिदिति, गुणैरित्यनेन दोषव्यवच्छेदो व्यज्यते । तथा न त्वदिति न मदिति अपि तु अस्मदिति सर्वाक्षेपकत्वम् । एवं अभाग्यादिति वक्तव्ये भाग्यविपर्ययादित्युक्तम् । तेन अभाग्याभावेऽपि भाम्यान्येव तत्त्वेन परिणतानीति प्रतीयते । तैस्तु निवेदशकादैन्यविषावातिशयः पोष्यते । एवं रचना-वर्णयोय॑ञ्जकत्वं वक्ष्यते । एते शुद्धभेदाः । एवं एतेषां ध्वनीनां संयास्पनरोग, अनुमानानुगाहटगा, एकव्यञ्जकानुपवेशेन चेति त्रिरूपेण संकरेण, परस्परनिरपेक्षया चैकमकारया संसृष्ट्या एकत्र काव्ये संसर्गरूपया अन्योऽन्ययोजनम् । यथा--
खणपाहुणिआ देअर जाआए [ सुहअ] कि पि दे भणिआ। रुबइ पलोहरवलहीघरम्मि अणुणिजइ बराई ।। [क्षणप्राघुणिका देवर जायमा [सुभग ] किमपि से भणिता ।
रोदिति पश्चादागवलमीगृहे अनुनीयता पराकी ॥] क्षणप्राघुणिका उत्सवातिथिः । पलोहरशब्दो देशभाषया गृहपश्चाद्वाची । अत्रानुनयः कि उपभोगलक्षणे अर्थान्तरे समितः, किं अनुरणनन्यायेन उपभोग एवं व्याये व्यक्षक इति संदेहः।
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्धलाका घना ___ वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु तथा ( दृढं ?) कठोरहदयो रामोऽसि सर्व सहे
वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥ वेल्लनं विलासखेलनम् , पयोदसुहृदां मयूराणाम् , काम प्रभूतम् , दृढं बलवत् , सहे इत्युत्तमपुरुषैकवचनम् । भविष्यति जीविष्यतीत्यर्थः । खेदातिशये ह ह हे। प. १८.१ ति त्रयो निपावाः । स्मृतिसंकल्पोपनीता सीतां संबोध्याह - देवीति । अत्र वियतो निःस्पर्शस

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130