Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 56
________________ काव्यप्रकाशखण्डन पाधिरिति । तथा च रत्याद्यवच्छिन्नचैतन्यस्य आनन्दांशे लेशेन स्थितिर्मुख्यार्थहतिः । सा च दोषज्ञानाद् भवति । तन्न युक्तम् । उत्रिविसेसो कन्चो भासा जा होइ सा होउ । इति काव्यरसज्ञानां वाचोयुक्तिश्रवणात् । च्युतसंस्कृत्यादीनां मुख्यार्थहतित्वाभावात्इत्याहुः। यद्यपि सर्वे दोषाः वाच्यवचन-अवाच्यवचनयोईयोरेवान्तर्भवितुमर्हन्ति, तथापि तयोरेव विषयविशेषप्रदर्शनार्थविभागार्थ दोषानाह - दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् । निहतार्थमनुचितार्थ निरर्थकमवाचकं त्रिधाऽश्लीलम ॥ (म० का ५० ) सन्दिग्धमप्रतीतं ग्राम्यं नेयाथैमथ भवेत् क्लिष्टम् । अविमुष्टविधेयांशं विरुद्धमतिकृत् समासगतमेव ॥ (म्• का" ५५) · श्रुतिकटुपदं दुष्टमेवं सर्वत्रान्वयः । श्रुतिकटुत्वं च मुस्यार्थापकर्षकरवे सत्योजोन्यत्रकवर्णवत्त्वं वीरादिष्वदुष्टतयातिप्रसङ्गवारणाय सत्यन्तम् । तथा चात्र प्रकृतरसव्याकामावाद रसोद्बोधरूपं कार्य न जायते । प्रतिकूलवणे तु प्रकृतरसप्रतिबन्धकवर्णैः प्रतिवध्यत इत्यनयोर्भेदः । वर्णानां रसन्यञ्जकरवं तत्प्रतिकूलत्वं च वक्ष्यते । यथा अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितः । आलिङ्गितः स तन्वया कातायं लभते कदा ॥ -- अत्र कार्यमिति श्रुतिकटु । नवीनास्तु - तन्न चारु, वर्णानां मुख्यार्थापकर्षकत्वाभावात् । अत एव अलसवलितैः प्रेमाादैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्ल झालोलेनिमेष प० २१. २ ]पराशुखैः । हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणः कथय सुकृती कोऽयं मुग्धे! त्वयाऽध विलोक्यते ॥ इत्यत्र महाकविभिः शृङ्गारे परुषवर्णोपादानं कृतमिति वदन्ति | च्युतसंस्कृति व्याकरणलक्षणहीनं असाध्विति यावत् । यथा - प्रजा इबाङ्गादरविन्दनामः शम्भोर्जटाजूटतटादिवापः । मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुमधुजिद्ध्वजिन्यः ॥ अत्र अरविन्दनाभेरिति ग्रामगाम (१) इति वा । तदापि न । तत्रान्वयबोधस्मानुभवसिद्धत्वात् , साधुशब्दस्सरणादिना या द्वित्रिक्षण बिलम्बस्याकिश्चित्करत्वात् , मुख्याहतेरभावात् , तथाविधरचनायाः कवेरेवापर्षो न रसोद्बोधस्य । १ 'भरविन्दं माभौ समासौ भरबिन्दनाभः, इस्य विधानान्' । इति टि.।

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130