Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 57
________________ सक्षम उल्लास एवं हितार्थमपि न दूषणम्, द्वित्रिक्षणविलम्बस्या किश्चित्करत्वात् । एवमप्रयुक्तं तथाऽऽज्ञातमपि कविभिर्नादृतमित्येवं रूपम् । उदा० यथायं दारुणाचारः सर्वदैव विभाव्यते । तथा मन्ये देवतोsस्य पिशाचो राक्षसोऽथवा ॥ अत्र दैवतशब्दः पुंना न दित् प्रयुज्युमपि न दूषणम् । सत्यनुशासने कवेरनादरणं कवेरनादराथैव पर्यवस्यति । - असमर्थ उपसंदानं विनाऽनुशिष्टार्थी ( १ ) बोधकम् । उपसंदानं उपसर्गः । यथातीर्थान्तरेषु स्नानेन समुपार्जितसत्क्रियः । सुरस्रोतस्वतीमेप हन्ति संप्रति सादरम् ॥ अत्र हन्तीति गमनार्थः, बोधं प्रति स्वरूपायोग्यत्वं दूषकता बीजम् । इदमपि न सूषणं सम्यगिव प्रतिभाति । तथा हि उद्धति पद्धतीत्यादी उपसंदानेन अनुशिष्टार्थबोधने सामर्थ्य अङ्गीकृतमेव । अनुपसंदाने सामर्थ्यं नास्तीति केन वार्यते । किश्व इदं तावत् काव्या काव्यसाधारणं दूषणम् काव्ये विशिष्य किमित्युच्यत इति न जानीमः । 3 एवं च्युतसंस्कृति निरर्थ कानुचितार्था लीला विमृष्टा विधेयांश सन्दिग्वाप्रतीत क्लिष्टविरुद्धमतिकृतां काव्या काव्यसाधारणानां दोषाणां काव्ये विशिष्य दोषतया उपादानं न [ ० २२ २] 'चारुतामावद्दति । एतेषां क्रमेणोदाहरणानि च्युतसंस्कृति प्रागुदाहृतम् । अन्यदुदाद्दियते । निरर्थकम् - अर्थः प्रकृतार्थाखादपरिपोषणम्, तद्रहितं पदम् । यथा - उत्फुल्लकमलकेसर पर राग गौरबुते मम हि गौरि । अभिवाञ्छितं सिद्ध्यतु भगवति ! युष्मत्प्रसादेन || अत्र हि पदं अनुचितार्थम् । अवाच्यवचनम् - - तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या । प्रयान्ति तामाशुगर्ति मनखिनो रणाध्वरे ये पशुतामुपागताः ॥ ३५ ara पशुपदं कातरतां अभिव्यनक्तीति प्रकृतार्थोत्कर्ष प्रतिबन्धकत्वं दूषकताचीजम् । अश्लील त्रिधा -- व्रीडा-जुगुप्साङमाङ्गल्य व्यञ्जकत्वात् । सभ्यवशीकरण संपत्तिः श्रीः तां लातीति, रैश्रुतेर्लश्रुतिरिति लीलम्, न श्रीलं अश्लीलम् । क्रमेणोदा० 'साधनं सुमहद् यस्य यन्नान्यस्य विलोक्यते । तस्य धीशालिनः कोऽन्यः सहेतारालित (तो) भुवम् ॥ अत्र साधनशब्दः पुंल्लिङ्गवाचकः, तत्स्मृत्या व्रीडा | सैन्यार्थस्तु विवक्षितः । श्रीडापक्षे I सुमहद् द्वादशाङ्गुलं यस्याश्वपुरुषस्य वर्त्तते । यत् साधनम् अन्यस्य शशकस्य वृषभस्य वा 2 उपसर्ग विना । २ अनुशिष्टाः शक्यार्थः । ३'लश्रुते श्रुति" यादव । 2

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130