Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 59
________________ सप्तम उल्लास राकाविभावरीकान्तसङ्क्रान्तद्युति ते मुखम् । तपनीयशिलाशोभि कटिव हरते मनः ॥ अत्र कटिरिति प्राम्यम्, श्रोणीनितम्बादिकम' पनागरिकम् । इत्यत्र विनिगमकस्य वक्तुमशक्यत्वात् । अत्र वक्तुरवैदग्ध्यं रसापकर्षश्च दूषकताबीजम् । नेयार्थम् - यद् रूढि प्रयोजनाभ्यां लक्षणयाऽप्रयुक्तम् । यथा - चरणैः प्रातर्युक्तं नभस्तलम् ! कश्मीररागारुणितं विष्णोर्वक्ष इवाबभौ । वस्त्रवैदूर्य चरणैरम्बररत्न पादैरित्यर्थो नेवार्थम् । दूषकताबीजं तु कवेरन्युत्पत्तिसन्धानेन वैरस्यापादकत्वम् । एवम[] ५० २३. १ वाचकं सङ्केतविरहादबोधकम् । असमर्थेनासङ्केतः लाक्षणिकेनाबोधकस्वमिति तयोर्न प्रसङ्गः । यथा - अवन्ध्यकोपत्य विहन्तुरा जति गाः लयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहार्हेन न विद्विषादरः ॥ अन्न जन्तुपदमदातरि प्रयुक्तम्, तत्र नाभिधायकमिति । तदपि न चार, तात्पर्यानुपपत्त्या कक्षणया सामान्यशब्दस्यादातृत्व विशेषपरत्व संभवात् । विरुद्धमतिकृद् - यत् तात्पर्यविषयीभूतार्थधी प्रतिबन्धकी भूता सभ्यार्थी पस्थापकम् । अनुचितार्था लीलयोर्न परस्परं प्रति प्रतिबन्धकता । निहतार्थे विलम्बेन प्रतीतिरिति तयोर्भेदः । यथा - सुधाकरकराकार विशारदविचेष्टितः । अकार्यमित्रमेकोऽसौ तस्य किं वर्णयामहे || wer कार्य बिना मित्रमिति विवक्षितम्, अकार्येषु मिश्रमिति प्रतीतिः । श्रुतिकटु समासगतं यथा - सा च दूरे सुधासान्द्रतरङ्गितविलोचना । बर्दिनिदनार्होऽयं कालश्च समुपागतः ॥ एवमन्यदपि बोध्यम् । ३७: अपास्य च्युतसंस्कारमसमर्थं निरथकम् । arrasपि दोषाः सन्त्येते पदस्यांशेऽपि केचन || ( ० का ० ५१ ) न पुनः सर्वे एते पददोषाः, साकाङ्क्षनाना पदवृतयो यदा भवन्ति तदा वाक्यदोषाः इत्युच्यन्ते । यथा 1 अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः । आलिङ्गितः स दीर्घाक्ष्याः कार्त्तायं लभते कदा १ ॥ easyदाहाः । १ अमाम्यम् । २ अवाचकं तत् यत् शक्तिविरहाद बोधकमित्यर्थः ।

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130