________________
सप्तम उल्लास
राकाविभावरीकान्तसङ्क्रान्तद्युति ते मुखम् । तपनीयशिलाशोभि कटिव हरते मनः ॥
अत्र कटिरिति प्राम्यम्, श्रोणीनितम्बादिकम' पनागरिकम् । इत्यत्र विनिगमकस्य
वक्तुमशक्यत्वात् । अत्र वक्तुरवैदग्ध्यं रसापकर्षश्च दूषकताबीजम् ।
नेयार्थम् - यद् रूढि प्रयोजनाभ्यां लक्षणयाऽप्रयुक्तम् । यथा - चरणैः प्रातर्युक्तं नभस्तलम् ! कश्मीररागारुणितं विष्णोर्वक्ष इवाबभौ ।
वस्त्रवैदूर्य चरणैरम्बररत्न पादैरित्यर्थो नेवार्थम् । दूषकताबीजं तु कवेरन्युत्पत्तिसन्धानेन वैरस्यापादकत्वम् ।
एवम[] ५० २३. १ वाचकं सङ्केतविरहादबोधकम् । असमर्थेनासङ्केतः लाक्षणिकेनाबोधकस्वमिति तयोर्न प्रसङ्गः । यथा - अवन्ध्यकोपत्य विहन्तुरा जति गाः लयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहार्हेन न विद्विषादरः ॥ अन्न जन्तुपदमदातरि प्रयुक्तम्, तत्र नाभिधायकमिति । तदपि न चार, तात्पर्यानुपपत्त्या कक्षणया सामान्यशब्दस्यादातृत्व विशेषपरत्व संभवात् ।
विरुद्धमतिकृद् - यत् तात्पर्यविषयीभूतार्थधी प्रतिबन्धकी भूता सभ्यार्थी पस्थापकम् । अनुचितार्था लीलयोर्न परस्परं प्रति प्रतिबन्धकता । निहतार्थे विलम्बेन प्रतीतिरिति तयोर्भेदः । यथा
-
सुधाकरकराकार विशारदविचेष्टितः । अकार्यमित्रमेकोऽसौ तस्य किं वर्णयामहे ||
wer कार्य बिना मित्रमिति विवक्षितम्, अकार्येषु मिश्रमिति प्रतीतिः । श्रुतिकटु समासगतं यथा -
सा च दूरे सुधासान्द्रतरङ्गितविलोचना । बर्दिनिदनार्होऽयं कालश्च समुपागतः ॥
एवमन्यदपि बोध्यम् ।
३७:
अपास्य च्युतसंस्कारमसमर्थं निरथकम् ।
arrasपि दोषाः सन्त्येते पदस्यांशेऽपि केचन || ( ० का ० ५१ ) न पुनः सर्वे एते पददोषाः, साकाङ्क्षनाना पदवृतयो यदा भवन्ति तदा वाक्यदोषाः
इत्युच्यन्ते । यथा
1
अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः ।
आलिङ्गितः स दीर्घाक्ष्याः कार्त्तायं लभते कदा १ ॥
easyदाहाः ।
१ अमाम्यम् । २ अवाचकं तत् यत् शक्तिविरहाद बोधकमित्यर्थः ।