Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
काव्यप्रकाशखण्डन सन्धिश्रवणकुपित्तस्य भीमसेनस्योक्तिरियम् । भवतामिति न ममापि । तेन तस्कृतसन्धाने नामाकं सन्धिरिति प्रतिज्ञा विरुद्धनिषेधाभिधायिषु नत्रिषु काकुनिषेधान्तराक्षेपिका । अभावाभावश्वावधारणमेवेत्याह - मलाम्येवेति व्यायं गुणीभूतं तदयुक्तम् । तथा हि - मथ्नाभ्येवेति व्ययस्य भीमसेनगतकोधोत्कर्षकरवेन रौद्ररसोपोद्वलनद्वारा वाच्यात् सातिशय. चमत्कारित्वेन ध्वनित्वे [ १० २०.१] संभवति कुतो गुणीभूतव्यन्यत्वम् । असुन्दरं तद् यत्र व्यङ्ग्य चमत्कारित्वे वाच्यमुखनिरीक्षकम् । यथा -
ग्रामतरुण तरुण्या नववञ्जुलमञ्जरी सनाथकरम् ।
पश्यन्त्या भवांत नितरा मलिना मुखच्छाया । अत्र दत्तसकेता नागतेति व्यङ्ग्यापेक्षया वाच्यस्यैव चमत्कारित्वात् ॥ ॥ इति पाइसाह-श्रीअकम्बरसूर्यसहस्रमामाध्यापक-श्रीशत्रुजयतीर्थकरमौचनाउने कसुकृतविधापक
महोपाध्याय श्रीमानुचन्द्रगिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकबरप्रदत्त-खुस्फहमापरभिधानमहापाध्याय-श्रीसिद्विचन्द्र___ गणिविरचिते काव्यप्रकाशखण्डने पत्रम उल्लासः ।।
षष्ठ उल्लासः। चित्रभेदास्त्वलकार निरूपण एव निरूपयिध्यन्ते । इदमवधेयम् -
शब्दार्थचित्रं यत् पूर्व काव्यद्वयमुदाहृतम् । गुणप्रधानतस्तत्र स्थितिः शब्दार्थचित्रयोः ।। (मू० का० ४८) न तु शब्दचित्रे नार्थस्य चित्रताऽर्थचित्रे शब्दस्य । तथा कैश्चित् शब्दचित्रमेवेष्यते । कैश्चिवर्थचित्रमेवेष्यते । अस्माभिस्तु द्वयमेवेति । उदाहरणं तु प्राक्तनं बोध्यम् । ॥ इति पादसाह-श्रीअकबरसूर्यसहस्रनामाध्यापक श्री शत्रुञ्जयतीर्थकरभोचनाद्यनकसुकृतविधापकमहोपाध्यामश्रीभानुचन्द्रगणिशिघ्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकबरप्रदत्तसुरुफहमापरामिधानमहोपाध्यायधीसिद्धिचन्द्र
गणिविरचित काव्यप्रकाशखण्डने षष्ट उल्लासः ॥

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130