Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 53
________________ वाच्यसिद्धय यथा — गच्छाम्यच्युत । दर्शनेन भवतः किं प्रीतिरुत्पद्यते किं त्वेवं विजनस्थयोर्हतजनः संभावयत्यन्यथा । इत्यामन्त्रणभङ्गिसूचितवृथावस्थान खेदालसा अस्फुटं यथा - पश्चस उल्लास माश्लिष्यन् पुलकोत्कराश्चिततनुर्गोपी हरिः पातु वः ॥ अच्युतन्नामर्क अगरियरूपै न । किं दर्शनेन अपि तु संभोगेन संभावयेति । अन्यथासंभावनमावश्यकं तत् किमित्यात्मानं वञ्चयाव इत्यर्थ व्ययाः । ते चामन्त्रणाद्यर्थस्योपपादकाः । अन्यथा आम प० १९.२ चणमङ्गिखरूपाज्ञानेन इत्यर्थानन्वयः स्यात्, इत्याह-अच्युतादि व्ययं आमन्त्रणेत्यादि वाच्यस्यामिति । ૩૨ काकाक्षिप्तं यथा 1 अदृष्टे दर्शनोत्कण्ठा दृष्टे बिच्छेदभीरुता । नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥ अत्रादृष्टो यथा न भवसि बियोगभयं च नोपपद्यते तथा कुर्याः - इति व्ययं झटिति सहृदयैरपि न प्रतीयते । नवीनास्तु अयं भेदः खबुद्धिमात्र कल्पित एव । इदं व्यमयं व्ययान्तरवत् सहृदयैर्विलम्बेन प्रतीयते इत्यस्य शपथैरेव प्रत्याययितुं शक्यत्वात् । सन्दिग्धप्राधान्यं यथा - 212 03 हरस्तु कश्चित् परिवृतधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे विम्बफलाधरोष्ठे व्यापारयामास विलोचनानि || अत्र परिचुम्बितुमैच्छदिति व्ययम्, किं वा त्रिलोचनव्यापारणं वाच्यं प्रधानमिति सन्देहः । तुल्यप्राधान्यं यथा ब्राह्मणातिक्रमत्यागो भवतामेव भूतये । जामदम्पस्तथा मित्रमन्यथा दुर्मनायते ॥ अत्र जामदम्यः सर्वेषः क्षत्रियाणामिव रक्षसां क्षयं करिष्यतीति व्यङ्ग्यस्य दण्डस्य, वाच्यस्य च सामरूपस्य समं प्राधान्यम् । तथा हि- मूत्युपदेशमित्रत्वाभिधानं सामवाच्यम्, उक्तरूपश्च व्यञ्जयो दण्डः । उभयोरप्यनर्थ निवारकत्वे तुल्यता । मामि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पिवाम्युरस्तः । संचूर्णयामि गदया न सुयोधनोरुं सन्धि करोतु भवतां नृपतिः पणेन ॥

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130