________________
वाच्यसिद्धय यथा
—
गच्छाम्यच्युत । दर्शनेन भवतः किं प्रीतिरुत्पद्यते किं त्वेवं विजनस्थयोर्हतजनः संभावयत्यन्यथा । इत्यामन्त्रणभङ्गिसूचितवृथावस्थान खेदालसा
अस्फुटं यथा -
पश्चस उल्लास
माश्लिष्यन् पुलकोत्कराश्चिततनुर्गोपी हरिः पातु वः ॥
अच्युतन्नामर्क अगरियरूपै न । किं दर्शनेन अपि तु संभोगेन संभावयेति । अन्यथासंभावनमावश्यकं तत् किमित्यात्मानं वञ्चयाव इत्यर्थ व्ययाः । ते चामन्त्रणाद्यर्थस्योपपादकाः । अन्यथा आम प० १९.२ चणमङ्गिखरूपाज्ञानेन इत्यर्थानन्वयः स्यात्, इत्याह-अच्युतादि व्ययं आमन्त्रणेत्यादि वाच्यस्यामिति ।
૩૨
काकाक्षिप्तं यथा
1
अदृष्टे दर्शनोत्कण्ठा दृष्टे बिच्छेदभीरुता । नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥
अत्रादृष्टो यथा न भवसि बियोगभयं च नोपपद्यते तथा कुर्याः - इति व्ययं झटिति सहृदयैरपि न प्रतीयते । नवीनास्तु अयं भेदः खबुद्धिमात्र कल्पित एव । इदं व्यमयं व्ययान्तरवत् सहृदयैर्विलम्बेन प्रतीयते इत्यस्य शपथैरेव प्रत्याययितुं शक्यत्वात् ।
सन्दिग्धप्राधान्यं यथा -
212 03
हरस्तु कश्चित् परिवृतधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे विम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ||
अत्र परिचुम्बितुमैच्छदिति व्ययम्, किं वा त्रिलोचनव्यापारणं वाच्यं प्रधानमिति सन्देहः ।
तुल्यप्राधान्यं यथा
ब्राह्मणातिक्रमत्यागो भवतामेव भूतये । जामदम्पस्तथा मित्रमन्यथा दुर्मनायते ॥
अत्र जामदम्यः सर्वेषः क्षत्रियाणामिव रक्षसां क्षयं करिष्यतीति व्यङ्ग्यस्य दण्डस्य, वाच्यस्य च सामरूपस्य समं प्राधान्यम् । तथा हि- मूत्युपदेशमित्रत्वाभिधानं सामवाच्यम्, उक्तरूपश्च व्यञ्जयो दण्डः । उभयोरप्यनर्थ निवारकत्वे तुल्यता ।
मामि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पिवाम्युरस्तः । संचूर्णयामि गदया न सुयोधनोरुं
सन्धि करोतु भवतां नृपतिः पणेन ॥